________________
विफलसन्निभाधरोट्ठा पंडुरससिसगलविमलनिम्मल ( दहिघण) संखगोखीर कुंदधवलमुणालियादंससेढी हुयवह निद्धतघोयत ततवणिजरततलतालुजीहा अंजणघणम सिण रुयगरमणिज्जनिकेसा वामेयकुंडलधरा जाव पभासेमाणा, ते णं तत्थ साणं साणं भवणावाससयसहस्साणं जाव भुंजमाणा विहति ॥ कहि णं भंते! दाहिणिल्लाणं असुरकुमाराणं देवाणं भवणा पण्णत्ता ?, कहि णं भंते! दाहिणिल्ला असुरकुमारा देवा परिवसंति ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्वाहलाए उवरिं एवं जोयणसहस्समोगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से, एत्थ णं दाहिणिलाणं असुरकुमाराणं देवानं चोत्तीसं भवणावाससयसहस्सा भवतीति मक्खायं, ते णं भवणा याहि वट्टा तहेव जाव पडिरूवा, तत्थ यह दाहिणिल्ला असुरकुमारा देवा परिवसंति काला लोहियक्खा तहेव भुंजमाणा विहरंति, चमरे य एत्थ असुरकुमारिंदे असुरकुमारराया परिवसर काले महानीलसरिसे जाव पभासेमाणे, णं तत्थ चोत्तीसाए भवणावाससयसहस्साणं चउसट्ठीए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउन्हं लोगपालाणं पंचण्डं अग्गमहिसीणं सपरिवाराणं तिन्हं परिसाणं सत्तण्डं अणियाणं सत्तण्हं अणियाद्दिवईणं चउण्डं चउसट्टीणं आदरक्खदेवसाहस्सीणं, अण्णेसिं च बहूणं दाहिणिल्लाणं देवाणं देवीण य आहेवचं पोरेवचं जाव विहरइ” ॥ इति, इदं प्रायः समस्तमपि सुगमं नवरं 'काला लोहियक्ख' इत्यादि, 'काला' कृष्णवर्णाः 'लोहियक्खविंबोडा' लोहिताक्षरत्नवद् विस्त्रवच्च-विम्बीफलवद् ओष्ठौ येषां ते लोहिताक्षविवौष्ठाः आरक्तौष्ठा इति भावः, धवलाः पुष्पवत् सामर्थ्यात्कुन्दकलिका इव दन्ता येषां ते धवलपुष्पदन्ताः, असिताः - कृष्णाः केशा येषां ते असितकेशाः, दन्ताः केशाञ्चामीपां वैक्रिया द्रष्टव्या न स्वाभाविकाः, वैक्रियशरीरत्यात्, 'वामेयकुण्डलधराः ' एककर्णावसक्तकुण्डलधारिण:, तथाऽऽर्द्रोण- सरसेन चन्दनेनानुलिप्तं गात्रं यैस्ते
३ प्रतिपत्तौ देवाधि
कारः
उद्देशः १
सू० ११७
॥ १६३ ॥