________________
--
---
--
-
गार्ग भोगा:-शब्दादयो भोगभोगास्तान भुञ्जमाना: 'विहरन्ति' आसते ॥ "कहिणं भंते! असुरकुमाराणं देवाणं भवणा पन्नता, हिणं भंते! असुरकुमारा देवा परिवसंति?, एवं जा ठाणपए वत्तव्वया सा भाणियन्वा जाव चमरे एत्थ असुरकुमारिंदे असुरकु
मारराया परिवसति जाव विहरति" क भदन्त! असुरकुमाराणां देवानां भवनानि प्रज्ञप्तानि?, तथा क भदन्त! असुरकुमारा देवाः ३१ परिवसन्ति?, 'एवम् उक्तेन प्रकारेण या खानपदे वक्तव्यता सा भणितव्या यावशमरः असुरकुमारेन्द्रः असुरकुमारराजा परिव+ सति गावविहरतीति, सा चैवम्-गोयमा! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एग जोयणसहस्समोगाहेत्ता हिट्ठा गं जोयणसहस्सं वजेत्ता मज्ने अठ्ठहत्तरे जोयणसयसहस्से, एत्थ णं असुरकुमाराणं देवाणं चोसट्ठी भवणावाससयसहस्सा भवंतीति मक्खायं, ते णं भवणा बाहिं वहा अंतो चउरंसा अहे पुक्खरकण्णियासंठाणसंठिता उफिन्नंतरविउलगम्भीरखायपरिया जान पडिरूवा, एत्य णं असुरकुमाराणं देवाणं भवणा पण्णत्ता, एत्थ णं बहने असुरकुमारा देवा परिवसंति काला लोदियस्खचियोहा धनलपुष्पदंता असियकेसा वामेयकुंडलधरा अद्दचंदणाणुलित्तगत्ता ईसिसिलिंधपुप्फपगासाई असंफिलिट्ठाई सुहुमाई * उत्थाई पनरपरिहिया पढमं वयं च समता विइयं च असंपत्ता भदे जोवणे वट्टमाणा तलभंगयतुडियवरभूसणनिम्मलमणिरयमें मंडियभुया दसगुदामंडियग्गहत्था चूडामणिचित्तचिंधगया सुरुवा महिडिया महजइया महाजसा महब्बला महाणुभागा महासोक्खा
हारविराश्यवल्छा कडगतुडिराथभियभुया जान दस दिसाओ उज्जोवेगाणा पभासेमाणा, ते णं तत्थ साणं साणं भवणावाससयसह३ स्साणं जान दिवा भोगभोगाई भुंजमाणा विहरंति, चमरबलिणो य एत्थ दुवे असुरकुमारिंदा असुरकुमाररायाणो परिवसंति काला . . महानीलसरिसा नीलगुलियगतलपगासा वियसियसयवत्तनिम्मलईसिसियरत्ततंबनयणा गरुलाययउजुतुंगनासा उवचियसिलप्पवाल
-
--
-
-
--
-