________________
144
रिहिया कल्याणगपवरमल्लाणुलेवणवरा भासुरबोंदी पलंबवणमालधरा दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संघय- ३प्रतिपत्ती णेणं दिव्वाए इडीए दिवाए जुईए दिव्वाए पहाए दिव्वाए छायाए दिव्वाए अबीए दिव्वेणं तेएणं दिव्वाए लेस्साए दस दिसाओ देवाधिउज्जोधमाणा, ते णं तत्थ साणं २ भवणावाससयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं तायत्तीसगाणं साणं साणं ६ कारः लोगपालाणं साणं २ अग्गमहिसीणं साणं २ अणीयाणं साणं साणं अणियाहिवईणं साणं २ आयरक्खदेवसाहस्सीणं अण्णेसिं च उद्देशः१ बहूर्ण भवणवासीणं देवाणं देवीण य आहेवचं पोरेवचं सामित्तं भट्टित्तं महयरगत्तं आणाईसरसेणावञ्चं कारेमाणा पालेमाणा महया- सू०११७ ऽऽड्यनदृगीयवाइयतंतीतलतालघणमुइंगपडुप्पवाइयरवेणं दिव्वाई भोगभोगाई भुंजमाणा विहरंति" अस्य व्याख्या-असरा' असुरकुमाराः, एवं नागकुमाराः सुवर्णकुमारा विद्युत्कुमारा अग्निकुमारा द्वीपकुमारा उधिकुमारा विकमारा: पवनकुमारा: स्तंनितकमारा:. 'दशधा' दशप्रकाराः 'एते' अनन्तरोदिता असुरकुमारादयो भवनवासिनो यथाक्रमं चूडामणिमकटरनभषणनियक्तनाग
स्फटादिविचित्रचिहगताच, तथाहि-असुरकुमारा भवनवासिनचूडामणिमुकुटरत्नाः, चूडामणिर्नाम मुकुटे रत्नं चिह्वभूतं येषां ते तथा, R नागकुमारा भूषणनियुक्तनागस्फटारूपचिह्नधराः, सुवर्णकुमारा: भूषणनियुक्तगरुडरूपचिहधराः, विद्युत्कुमारा: भषणनियक्तबलरूपचि
हृधराः, वनं नाम शक्रस्यायुधं, अग्निकुमारा भूषणनियुक्तपूर्णकलशरूपचिह्नधराः, द्वीपकुमारा भूषणनियुक्तसिंहरूपचिङ्गधराः, उधिकुमारा भूषणनियुक्तयवररूपचिह्नधारिणः, दिकुमारा भूषणनियुक्तगजरूपचिह्नधारिणः, वायुकुमारा भूषणनियुक्तमकररूपचिह्नधराः, स्तनितकुमारा भूषणनियुक्तवर्द्धमानकरूपचिद्वधारिणः, भूषणमत्र मुकुटो द्रष्टव्योऽन्यत्र 'मउडवरवद्धमाणनिजुत्तचित्तचिंधगया' * ॥१६१॥ इति पाठदर्शनाद्, वर्द्धमानक-शरावसंपुटं, पुनः सर्वे कथम्भूताः' इत्याह-सुरूपा' शोभनं रूपं येषां ते तथा, अत्यन्तकमनीय