________________
पण्णत्ते । ते णं भंते! मणुया तमाहारमाहारिता कहिं वसहिं उवेंति ?, गोयमा ! रुक्खगेहालता णं. ते 'मणुयगणा पण्णत्ता समणाउसो ! । ते णं भंते! रुक्खा किंसंठिया पण्णत्ता ?, गोयमा ! कूड़ागारसंठिता पेच्छाघरसंठिता सत्तागारसंठिया झयसंठिया धूभसंठिया तोरणसंठिया गोपुरचेतियपा (या) लगसंठिया अट्टालगसंठिया पासादसंठिया हम्मतलसंठिया गवक्खसंठिया वालग्गपोत्तिय संठिता वलभी संठिता अण्णे तत्थ बहवे वरभवणसयणासणविसिह ठाणसंठिता सुहसीलच्छाया णं ते दुमगणा पण्णत्ता समणाउसो ! । अत्थि णं भंते! एगोरूयद्दीवे दीवे गेहाणि वा गेहावणाणि वा?, णो तिणट्ठे समट्ठे, रुक्खगेहालया णं ते मणुयगणा पण्णत्ता समणाउसो ! अत्थि णं भंते! एगूरूयदीचे २ गामति वा नगराति वा जाव सन्निवेसाति वा?, णो तिणट्ठे समट्ठे, जहिच्छित कामगामिणो ते मणुयगणा पण्णत्ता समणाउसो ! | अत्थि णं भंते! एगूरुयदीवे असीति वा मसीह वा कसी वा पणीति वा वणिज्जाति वा?, नो तिणट्टे समट्ठे, ववगयअसिमसिकिसिपणियवाणिज्जा णं ते मणुयगणा पण्णत्ता समणाउसो ! । अत्थि णं भंते! एगूरुयद्दीवे हिर
ति वा सुन्नेति वा कंसेति वा दूसेति वा मणीति वा मुत्तिएति वा विपुलघणकणगरयणमणिमोत्तिय संखसिलप्पवाल संतसारसावएज्जेति वा?, हंता अत्थि, णो चेव णं तेसिं मणुयाणं तिब्वे ममत्तभावे समुपज्जति । अत्थि णं भंते! एगोरुयदीवे रायाति वा जुवरायाति वा ईसरेति