________________
।
SOCIOSAS
६३प्रतिपत्ती मनुष्याधि० उद्देशः१
र सू०१११
-
ससंलावणिउणजुत्तोवयारकुसला सुंदरथणजहणवदणकरचलणणयणमाला वण्णलावण्णजोवणविलासकलिया नंदणवणविवरचारिणीउव्व अच्छराओ अच्छेरगपेच्छणिज्जा पासाईतातो दरिसणिजातो अभिरुवाओ पडिरूवाओ। तासि णं भंते! मणुदेणं केवतिकालस्स आहारट्टे समुप्पजति?, गोयमा! चउत्थभत्तस्स आहारट्टे समुप्पजति । ते णं भंते! मणुया किमाहारमाहारैति?. गोयमा! पुढविपुप्फफलाहारा ते मणुयगणा पण्णत्ता समणाउसो।। तीसे णं भंते! पदवीए केरि सए आसाए पण्णत्ते?, गोयमा! से जहाणामए गुलेति वा खंडेति वा सकराति वा मच्छंडियाति वा भिसकंदेति वा पप्पडमोयएति वा पुप्फउत्तराइ वा पउमुत्तराइ वा अकोसिताति वा विजताति वा महाविजयाइ वा आयंसोवसाति वा अणोवसाति वा चाउरके गोखीरे चउठाणपरिणए गुडखंडमच्छंडिउवणीए मंदग्गिकडीए वण्णेणं उववेए जाच फासेणं, भवेतारूवे सिता?, नो इणढे समढे, तीसे णं पुढवीए एत्तो इट्ठयराए चेव जाव मणामतराए चेव आसाए णं पण्णत्ते, तेसि णं भंते! पुप्फफलाणं केरिसए आसाए पण्णत्ते?, गोयमा! से जहानामए चाउरंतचक्कवहिस्स कल्लाणे पवरभोयणे सतसहस्सनिप्फन्ने वण्णेणं उववेते गंधेणं उववेते रसेणं उववेते फासेणं उववेते आसाहणिजे वीसाइणिज्जे दीवणिज्जे बिहणिजे दुप्पणिजे मयणिज्जे सबिदियगातपल्हायणिज्जे, भवेतारूवे सिता?, णोतिणढे समढे, तेसि णं पुप्फफलाणं एत्तो इतराए चेव जाव आस्साए णं
॥१५०॥