________________
शुद्धदन्ताः २८, इह एकोरुका दिनामानो द्वीपाः परं 'तात्स्थ्यात्तद्व्यपदेश' इति न्यायान्मनुष्या अप्येकोरुकादय उक्ता यथा पश्वालदेशनिवासिनः पुरुषाः पञ्चाला इति ॥ तथा चैकोरुकमनुष्याणामेकोरुकद्वीपं पिपृच्छिपुराह
कहि णं भंते! दाहिणिल्लाणं एगोरूमणुस्साणं एगोरूदीवे णामं दीवे पण्णत्ते ?, गोयमा ! जर्बुद्दीवे २ मंदरस्स व्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासधरपव्वयस्स उत्तरपुरच्छिमिल्लाओ चरिमंताओ लवणसमुदं तिन्नि जोयणसयाई ओगाहित्ता एत्थ णं दाहिणिल्लाणं एगोरुयमणुस्साणं एगुरुपदी णामं दीवे पण्णत्ते तिन्नि जोयणसयाई आयामविक्खंभेणं णव एकूणपण्णजोयणस किंचि विसेसेण परिक्खेवेणं एगाए पउमवरवेदियाए एगेणं च वणसंडेणं सव्वओ समंता संपरिक्खित्ते । सा णं पउमवरवेदिया अट्ठ जोयणाई उहुं उच्चत्तेणं पंच धणुसयाई विक्खंभेणं एगुरुपदीवं समंता परिक्खेवेणं पण्णत्ता । तीसे णं पउमवरवेदियाए अयमेयारूवे वण्णावासे पण्णत्ते, तंजा - वइरामया निम्मा एवं वेतिघावण्णओ जहा रायपसेणईए तहा भाणियव्वो । (सू० १०९) 'कहि णं भंते!' इत्यादि, क भदन्त ! दाक्षिणात्यानां इह एकोरुकादयो मनुष्याः शिखरिण्यपि पर्वते विद्यन्ते ते च मेरोरुत्तरदिग्वर्त्तिन इति तद्व्यवच्छेदार्थ दाक्षिणात्यानामित्युक्तं, एकोरुकमनुष्याणामेकोरुकद्वीपः प्रज्ञप्तः ?, भगवानाह - गौतम । जम्बूद्वीपे द्वीपे मन्दरपर्वतस्यान्यत्रासम्भवात् अस्मिन् जम्बूद्वीपे द्वीपे इति प्रतिपत्तव्यं, 'मन्दरपर्वतस्य' मेरोर्दक्षिणेन - दक्षिणस्यां दिशि क्षुल्लहिमवद्वर्षधरपर्वतस्य, क्षुल्लग्रहणं महाहिमवद्वर्षधरपर्वतस्य व्यवच्छेदार्थ, पूर्वस्मात् पूर्वरूपाथरमान्ताद् उत्तरपूर्वेण - उत्तरपूर्वस्यां दिशि लवण
३ प्रतिपत्तौ मनुष्योदेशः १
सू० १०९
॥ १४४ ॥