________________
2 टयेन गुण्यते जातानि सप्त शतानि, उक्तञ्च-"मूलतयकट्ठनिज्जासपत्तपुप्फप्फलमेय गंधंगा । वण्णादुत्तरभेया गंधंगसया मुणेयब्वा प्रतिपत्ती
॥१॥" अस्य व्याख्यानरूपं गाथाद्वयम्-"मुत्थासुवण्णछल्ली अगुरू वाला तमालपत्तं च । तह य पियंगू जाईफलं च जाईऍ तिर्यग्यो
गंधगा ॥ १ ॥ गुणणाए सत्त सया पंचहिं वण्णेहि सुरभिगंधेणं । रसपणएणं तह फासेहि य चउहि मित्ते(पसत्थे)हि ॥२॥" अत्र न्यधिक तः 'जाईए गंधंगा' इति जात्या जातिभेदेनामूनि गन्धाङ्गानि, शेष भावितम् ।। 'कइ ण'मित्यादि, कति भदन्त । पुष्पजातिकुलकोटि-8 उद्देशः१
शतसहस्राणि प्रज्ञातानि?, भगवानाह-गौतम! पोडश पुष्पजातिकुलकोटिशतसहस्राणि प्रज्ञप्तानि, तद्यथा-चत्वारि 'जलजानां पद्मानां सू० ९८ जातिभेदेन, तथा चत्वारि 'स्थलजानां' कोरण्टकादीनां जातिभेदेन, चत्वारि महागुल्मिकादीनां जात्यादीनां, चत्वारि 'महावृक्षाणां' मधुकादीनामिति ॥ 'कइ ण'मित्यादि, कति भदन्त ! वल्लयः ? कति वल्लिशतानि प्रज्ञप्तानि', भगवानाह-गौतम! चतस्रो वल्लयस्त्रपुष्यादिमूलभेदेन, ताश्च मूलटीकाकृता वैविक्त्येन न व्याख्याता इति संप्रदायादवसेयाः, चत्वारि वल्लिशतान्येवावान्तरजातिभेदेन ॥ 'कइ णमित्यादि, कति भदन्त ! लताः कति लताशतानि प्रज्ञप्तानि ?, भगवानाह-गौतम! अष्टौ लता या मूलभेदेन ता अपि संप्रदायादवसातव्याः, मूलटीकाकारेणाव्याख्यानात् , अष्टौ लताशतानि प्रज्ञप्तानि, अवान्तरजातिभेदेन ॥ 'कइ णमित्यादि, कति भदन्त ! हरितकायाः कति हरितकायशतानि प्रज्ञप्तानि ?, भगवानाह-गौतम त्रयो हरितकायाः प्रज्ञप्ता:-जलजाः स्थलजा उभयजाः, एकैकस्मिन् है शतमवान्तरभेदानामिति, त्रीणि हरितकायशतानि । 'फलसहस्सं चेत्यादि, फलसहनं च 'वृन्तवन्धानां' वृन्ताकप्रभृतीनां फलसहस्रं च नालबद्धानां, 'तेऽवि सव्वे' इत्यादि, तेऽपि सर्वे भेदा अपिशव्दादन्येऽपि तथाविधाः 'हरितकायमेव समवतरन्ति' हरि
॥१३६॥ दूतकायेऽन्तर्भवन्ति हरितकायोऽपि वनस्पती वनस्पतिरपि स्थावरेषु स्थावरा अपि जीवेपु, तत एवं समनुगम्यमाना २ स्तथा जात्यन्त -
KISARGARRORGANGANGA.
SHRAM