________________
-
- - HWARRIORAKA-NCRAGRICANCE
गिनः १, भगवानाह-गौतम त्रयोऽपि ॥ तेणं भंते!' इत्यादि, ते भदन्त जीवाः किं साकारोपयुक्ता अनाकारोपयुक्ताः?, भगवा
* ३प्रतिपत्ती 05 नाह-द्वयेऽपि, साकारोपयुक्ता अनाकारोपयुक्ताश्चेत्यर्थः ।। 'ते णं भंते!' इत्यादि, ते भदन्त! पक्षिणो जीवाः कुत उत्पद्यन्ते ? नैरयि- तिर्ययो
केभ्य इत्यादि यथा प्रज्ञापनायां व्युत्क्रान्तिपदे तथा द्रष्टव्यम् ॥ 'तेसि णमित्यादि, तेपां भदन्त! पक्षिणां कियन्तं कालं स्थितिः प्रज्ञप्ता, भगवानाइ-गौतम जघन्येनान्तर्मुहूर्त्तमुत्कर्पतः पल्योपमासयेयभागः ॥ 'तेसि ण'मित्यादि, तेपां भदन्त! जीवानां कति
उद्देशः १ समुद्घाताः प्रज्ञप्ताः?, भगवानाह-गौतम पञ्च समुद्घाताः प्रज्ञप्ताः, तद्यथा-वेदनासमुद्घातः कपायसमुद्घातो मारणान्तिकसमुद्घातो
सू० ९७ वैक्रियसमुद्घातस्तैजससमुद्घातश्च ॥ ते णं भंते!' इत्यादि, ते भदन्त! जीवा मारणान्तिकसमुद्घातेन कि समवहता नियन्ते असमवहता म्रियन्ते ?, भगवानाह-गौतम! समवहता अपि म्रियन्ते असमवहता अपि म्रियन्ते ॥'ते णं भंते!' इत्यादि, ते भदन्त ! जीवा अनन्तरमुद्वत्त्य व गच्छन्ति ?, एतदेव व्याचष्टे-'एवं उव्वट्टणा' इत्यादि, यथा द्विविधप्रतिपत्तौ तथा द्रष्टव्यम् ॥ 'तेसि णमित्यादि, तेषां भदन्त जीवानां 'कति' किंप्रमाणानि जातिकुलकोटीनां योनिप्रमुखाणि-योनिप्रवाहानि शतसहस्राणि योनिप्रमुखशतसहस्राणि जातिकुलकोटियोनिप्रमुखशतसहस्राणि भवन्ति ?, भगवानाह-द्वादश जातिकुलकोटीयोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि, तत्र जातिकुलयोनीनामिदं परिस्थूरमुदाहरणं पूर्वाचार्यैरुपादर्शि-जातिरिति किल तिर्यग्जातिस्तस्याः कुलानि-कृमिकीटवृश्चिकादीनि, इमानि च कुलानि योनिप्रमुखाणि, तथाहि-एकस्यामेव योनी अनेकानि कुलानि भवन्ति, तथाहि-छगणयोनौ कृमिकुलं कीटकुलं वृश्चिककुलमित्यादि, अथवा जातिकुलमित्येकं पदं, जातिकुलयोन्योश्च परस्परं विशेपः एकस्यामेव योनावनेकजातिकुलसम्भवात् , तद्यथा-एकस्यामेव छग
१ व्युत्कान्तिपदवत्तत्र भणितत्वात् वृत्ती यथायथं, मूले तु प्रज्ञापनाया व्युत्कान्तिपद एव यथायथ सूत्रमिति वफतीएत्ति सूत्रं.
॥१३४॥
928