________________
जराज्या (पोयया) य संमुच्छिमा य, (से किं तं ) जराउया ( पोयया ) ?, २ तिविधा पण्णत्ता, तंजा - इत्थी पुरिसा णपुंसका, तत्थ णं जे ते संमुच्छिमा ते सव्वे णपुंसया । तेसि णं भंते! aari कति लेस्साओ पण्णत्ताओ?, सेसं जहा पक्खीणं, णाणत्तं ठिती जहन्नेणं अंतोमुहुत्तं उकोसेणं तिन्नि पलिओवमाई, उव्वहित्ता चउत्थि पुढविं गच्छंति, दस जातीकुलकोडी | जलयरपंचेंद्रियतिरिक्खजोणियाणं पुच्छा, जहा भुयगपरिसप्पाणं णवरं उव्वहित्ता जाव अधेसत्तमं पुcfi अद्धतेरस जाती कुलकोडीजोणीपमुह० जाव प० ॥ चरिंद्रियाणं भंते! कति जाती कुलकोडीजोणी मुह संतसहस्सा पण्णत्ता?, गोयमा ! नव जाईकुलकोडीजोणीपमुहसयसहस्सा [जाव] समक्खाया। तेइंदियाणं पुच्छा, गोयमा ! अट्ठजाईकुल जावमक्खाया। बेइंद्रियाणं भंते! कइ जाई ०?, पुच्छा, गोयमा ! सत्त जाई कुलकोडीजोणी पमुह० ॥ ( सू० ९७ )
"एएसि ण' मित्यादि, 'एतेषां' पक्षिणां भदन्त । जीवानां कति लेश्याः प्रज्ञप्ता: ?, भगवानाह - गौतम ! षड् लेश्याः प्रज्ञप्ताः, तद्यथाकृष्णलेश्या यावत् शुकुलेश्या, तेषां द्रव्यतो भावतो वा सर्वा लेश्या: परिणामसम्भवात् ॥ ' ते णं भंते !" इत्यादि, ते भदन्त ! प क्षिणो जीवाः कि सम्यग्दृष्टयो मिथ्यादृष्टयः सम्यग्मिथ्यादृष्टयश्च १, भगवानाह - गौतम ! त्रिविधा अपि ॥ 'ते णं भंते !' इत्यादि, ते भदन्त ! जीवाः किं ज्ञानिनोऽज्ञानिनः १, भगवानाह - गौतम । द्वयेऽपि ज्ञानिनोऽज्ञानिनोऽपीत्यर्थः, तत्र ये ज्ञानिनस्ते द्विज्ञानिनस्त्रिज्ञानिनो वा येऽप्यज्ञानिनस्तेऽपि यज्ञानिनरुयज्ञानिनो वा ॥ ' ते ण'मित्यादि, ते भदन्त ! जीवाः किं मनोयोगिनो वाग्योगिनः काययो