________________
26LSSSSS
-CG
वचंति सहस्ससो भेयं ॥९॥ अतिसीतं अतिउण्हं अतितण्हा अतिखहा अतिभयं वा । निरए
३प्रतिपत्तौ
नरकाधिक नेरइयाणं दुक्खसयाई अविस्सामं ॥१०॥ एत्थ य भिन्नमुहत्तो पोग्गल असुहा य होइ अस्सा
उद्देशः३ ओ। उववाओ उप्पाओ अच्छि सरीरा उ बोद्धव्वा ॥११॥ नारयउद्देसओ तइओ॥ सेतै नेरतिया ॥ (सू० ९५) 'रयणप्पभेत्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त' कीदृशं 'पुद्गलपरिणाम' आहारादिपुद्गलविपाकं 'प्रत्यनुभवन्तः प्रत्येक वेदयमाना विहरन्ति ?, भगवानाह-गौतम! अनिष्टमित्यादि प्राग्वत् , एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तमी, एवं वेदनालेश्यानामगोत्रारतिभयशोकक्षुत्पिपासाव्याधिउच्छासानुतापक्रोधमानमायालोभाहारभयमैथुनपरिप्रहसञ्ज्ञासूत्राणि वक्तव्यानि, अत्र सन-है हणिगाथे-"पोग्गलपरिणामे वेयणा य लेसा य नाम गोए य । अरई भए य सोगे खुद्दा पिवासा य वाही य ॥ १॥ उस्सासे अणुतावे कोहे माणे य मायलोभे य । चत्तारि य सण्णाओ नेरइयाणं तु परिणामे ॥ २॥” सम्प्रति सप्तमनरकपृथिव्यां ये गच्छन्ति : तान् प्रतिपादयति-इह परिग्रहसज्ञापरिणामवक्तव्यतायां चरमसूत्रं सप्तमनरकपृथ्वीविषयं तदनन्तरं चेयं गाथा ततः 'एत्थे' त्यन- न्तरमुक्ताऽधःसप्तमी पृथिवी परामृश्यते, 'अत्र' अधःसप्तमनरकपृथिव्यां 'किल' इत्याप्तवादसूचने आप्तवचनमेतदिति भावः, 'अतिव्रजन्ति' अतिशयेन-बाहुल्येन गच्छन्ति नरवृषभाः 'केशवाः' वासुदेवाः 'जलचराश्च' तन्दुलमत्स्यप्रभृतयः 'माण्डलिकाः' वसुप्रभृतय इव 'राजानः' चक्रवर्तिनः सुभूमादय इव ये च महारम्भाः कुटुम्बिन:-कालसौकरिकादय इव ॥ सम्प्रति नरकेषु प्रस्तावा
54054064054064050
॥१२९॥
SNESSASSES