________________
जरंपि पविणेजा दाहंपि पविणेजा णिहाएज्ज वा पयलाएन वा सतिं वा रतिं वा धिई वा मतिं वा उवलभेजा, सीए सीयभूयए संकसमाणे संकसमाणे सायासोक्खयहुले यावि चिहरेज्जा, भवेयारूवे सिया?, जो इणढे समढे, गोयमा ! उसिणवेदणिज्जेसु णरएसु नरतिया एत्तो अणितरियं चेव उसिणवेदणं पञ्चणुभवमाणा विहरंति॥सीयवेणिज्जेसु णं भंते णिरएमु रतिया केरिसयं सीयवेदणं पचणुब्भवमाणा विहरंति ?, गोयमा! से जहाणामए कम्मारदारए सिया तरुणे जुगवं बलवं जाव सिप्पोवगते एगं महं अयपिंडं दगवारसमाणं गहाय ताविय ताविय कोहिय कोट्टिय जह० एकाहं वा दुआई वा तियाहं वा उक्कोसे णं मासं हणेजा, से णं तं उसिणं उसिणभूतं अयोमएणं संदसएणं गहाय असन्भावपट्टवणाए सीयवेदणिज्जेसु णरएसु पक्खिवेना, से तं [उमिसियनिमिसियंतरेण पुणरवि पचुद्धरिस्सामीतिकहु पविरायमेव पासेज्जा, तं चेव णं जाव णो चेव णं संचाएजा पुणरवि पचुद्धरित्तए, से णं से जहाणामए मत्तमायंगे तहेव जाय सोक्खबहुले यावि विहरेजा] एवामेव गोयमा! असम्भावपट्ठवणाए सीतवेदणेहिंतो णरएहितो नेरतिए उव्वहिए समाणे जाई इमाई इहं माणुस्सलोए हवंति, तंजहा-हिमाणि वा हिमपुंजाणि वा हिमपडलाणि वा हिमपडलपुंजाणि वा तुसाराणि वा तुसारपुंजाणि वा हिमकुंडाणि वा हिमकुंडपुंजाणि वा सीताणि वा ताई पासति पासित्ता ताई ओगाहति ओगाहित्ता से णं तत्थ
HOSSEISAROSLOSOAG