________________
M
SCESSOROSC46k:
गारोवउत्ता?, गोयमा! सागारोवउत्तावि अणागारोवउत्तावि, एवं जाव अहेससमाए पुढवीए॥ ३ प्रतिपत्ता [इमीसे णं भंते! रयणप्प पु० नेरइया ओहिणा केवतियं खेत्तं जाणंति पासंति?, गोयमा! ज
उद्देशः २ हपणेणं अबुट्ठगाउताई उक्कोसेणं चत्तारि गाउयाई । सकरप्पभापु० जह० तिन्नि गाउयाई उक्को० नारकाणां अछुट्टाई, एवं अद्धद्धगाउयं परिहायति जाव अधेसत्तमाए जह० अद्धगाउयं उक्कोसेणं गाउयं]॥
श्वासाहाइमीसे णं भंते! रयणप्पभाए पुढवीए नेरतियाणं कति समुग्धाता पण्णत्ता?, गोयमा! चत्तारि
रलेश्यासमुग्धाता पण्णत्ता, तंजहा-वेदणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाए वेउब्धिय
ष्टिज्ञानासमुग्घाए, एवं जाव अहेसत्तमाए ॥ (सू०८८)
ज्ञानयोगो'रयणे'त्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त' कीदृशाः पुद्गला उच्छासतया परिणमन्ति ?, भगवानाह-गौतम! ये पुद्गला पयोगसमुअनिष्टा अकान्ता अप्रिया अशुभा अमनोज्ञा अमनआपाः, अमीपां पदानां व्याख्यानं प्राग्वत् , ते तेषां रत्नप्रभापृथिवीनैरयिकाणामु- 5 द्घाताः च्छासतया परिणमन्ति, एवं प्रतिपृथिवि तावद्वक्तव्यं यावद्धःसप्तम्याम् ॥ साम्प्रतमाहारप्रतिपादनार्थमाह-'रयणे'यादि, रत्नप्र- से सू० ८८ भापृथिवीनैरयिकाणां भदन्त। कीदृशाः पुद्गला आहारतया परिणमन्ति ?, भगवानाह-गौतम ये पुद्गला अनिष्टा अकान्ता अप्रिया अशुभा अमनोज्ञा अमनआपास्ते तेषामाहारतया परिणमन्ति, एवं प्रतिपृथिवि तावद्वक्तव्यं यावद्धःसप्तम्याम् । इह पुस्तकेपु बहुधाऽन्यथापाठो दृश्यते, अत एव वाचनाभेदोऽपि समग्रो दर्शयितुं न शक्यते, केवलं बहुपु पुस्तकेपु योऽबिसंवादी पाठस्तत्प्रतिपत्त्यथै ८ ॥११५॥ सुगमान्यप्यक्षराणि संस्कारमात्रेण विनियन्तेऽन्यथा सर्वमेतदुत्तानार्थ सूत्रमिति ॥ सम्प्रति लेश्याप्रतिपादनार्थमाह-'रयणे'त्यादि,