________________
SCORMERICA
5 पुढवीए नेरइया र्फि असण्णीहिंतो उववजंति जाव मच्छमणुएहिंतो उववर्जति ?, गोयमा! नो असण्णीहिंतो उववजंति नो सरीसिवे- ३ प्रतिपत्ती
हिंतो उववजंति पक्खीहिंतो उववजंति जाव मच्छमणुस्सेहिंतो उपवजंति" एवमुत्तरोत्तरपृथिव्यां पूर्वपूर्वप्रतिषेधसहितोत्तरप्रतिषेध- उद्देशः २
स्तावद्वक्तव्यो यावधःसप्तम्यां स्त्रीभ्योऽपि प्रतिषेधः, तत्सूत्रं चैवम्-"अहेसत्तमाए णं भंते! पुढवीए नेरइया कि असण्णीहितो, उपपातः 5 उववजंति जाव मच्छमणुस्सहिंतो उववजंति ?, गोयमा! नो असण्णीहिंतो उववजंति जाव नो इत्थीहिंतो उववज्जति, मच्छमणुस्सहिंतो संख्याऽ
उववनंति" || सम्प्रत्येकस्मिन् समये कियन्तोऽस्यां रत्नप्रभायां पृथिव्यां नारका उत्पद्यन्ते? इति निरूपणार्थमाह । (इमीसेणं) "रयण-6 वगाहनाप्पभापुढविए नेरइया णं भंते!' इत्यादि, रत्रप्रभापृथिवीनैरयिका भदन्त एकसमयेन कियन्त उत्पद्यन्ते ?, भगवानाह-गौतम! ज- मानं
घन्यत एको द्वौ वा त्रयो वा उत्कर्पतः सव्येया असङ्ख्येया वा, एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावधःसप्तम्याम् ॥ सम्प्रति । प्रतिसमयमेकैकनारकापहारे सकलनारकापहारकालमानं विचिचिन्तयिपुरिदमाह-रयणप्पभापुढविनेरइया णं भंते!' इत्यादि, रत्न-2
प्रभापृथिवीनैरयिका भदन्त | समये समये एकैकसङ्ख्यया अपहियमाणाः २ कियता कालेन सर्वासनाऽपहियन्ते ?, भगवानाह-गौतम! 'ते णं असंखेजा समए २ अवहीरमाणा' इत्यादि, ते रत्नप्रभापृथिवीनैरयिका असङ्ख्येयास्ततः समये समये एकैकसङ्ख्यया अपहियमाणा असङ्खयेयाभिरुत्सपिण्यवसर्पिणीभिरपहियन्ते, इदं च नारकपरिमाणप्रतिपत्त्यर्थ कल्पनामात्र, 'नो चेव णं अवहिया सिया' इति न पुनरपहृताः स्युः, किमुक्तं भवति ?-न पुनरेवं कदाचनाप्यपहृता अभवन् नाप्यपहियन्ते नाप्यपहरिष्यन्त इति, एवं
पृथिव्यां पृथिव्यां ताषद्वक्तव्यं यावद्धःसप्तम्याम् ॥ सम्प्रति शरीरपरिमाणप्रतिपादनार्थमाह-'रयणप्पभापुढवी' इत्यादि, रत्नप्र- ॥१११॥ F भापृथिवीनैरयिकाणां भदन्त ! 'किंमहती' किंप्रमाणा महती शरीराबगाहना प्रसप्ता', 'जहा पण्णवणाए ओगाहणसंठाणपदे'