________________
'इमीसे णं भंते!' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरका: 'किंमयाः' किंविकाराः प्रज्ञप्ता: ?, भगवानाह - गौतम ! 'सव्ववइरामया' इति, सर्वात्मना वज्रमयाः प्रज्ञप्ताः, वज्रशब्दस्य सूत्रे दीर्घान्तता प्राकृतत्वात्, 'तत्र च' तेषु नरकेषु णमिति वा - क्यालङ्कारे बहवो जीवाश्च खरबादरपृथिवीकायिकरूपाः पुद्गलाच 'अपक्रामन्ति' च्यवन्ते 'व्युत्क्रामन्ति' उत्पद्यन्ते, एतदेव शब्दद्वयं | यथाक्रमं पर्यायद्वयेन व्याचष्टे - 'चयंति उववज्जंति' च्यवन्ते उत्पद्यन्ते, किमुक्तं भवति ? – एके जीवाः पुद्गलाश्च यथायोगं गच्छन्ति अपरे त्वागच्छन्ति, यस्तु प्रतिनियतसंस्थानादिरूप आकारः स तदवस्थ एवेति, अत एवाह-शाश्वता णमिति पूर्ववत् ते नरका द्रव्यार्थतया तथाविधप्रतिनियतसंस्थानादिरूपतया वर्णपर्यायैर्गन्धपर्यायै रसपर्यायैः स्पर्शपर्यायैः पुनरशाश्वताः, वर्णादीनामन्यथाऽन्यथाभवएवं प्रतिपृथिवि तावद्वक्तव्यं यावद्धः सप्तमी पृथिवी । साम्प्रतमुपपातं विचिचिन्तयिषुराह—
नातू,
इमीसे णं भंते! रयणप्पभाए पुढवीए नेरइया कतोहिंतो उववज्जंति किं असण्णीहिंतो उववज्जंति सरीसिवेहिंतो उववज्र्ज्जति पक्खीहिंतो उववज्जंति चउप्पएहिंतो उववजंति उरगेहिंतो उववज्जंति इत्याहिंतो उववज्जति मच्छमणुएहिंतो उववज्जंति ?, गोयमा ! असण्णीहिंतो उववज्जति जाव मच्छमणुरहितोवि उववज्जंति, - असण्णी खलु पढमं दोचं च सरीसिवा ततिय पक्खी । सीहा जंति उत्थ उरगा पुण पंचमीं जंति ॥ १ ॥ छद्धिं च इत्थियाओ मच्छा मणुया य सत्तमिं जंति । जाव अधेसत्तमा पुढवीए नेरइया णो असण्णीहिंतो उववज्जंति जाव णो इत्थियाहिंतो उवव१ (सेसासु इमाए गाहाए अणुगंतव्त्रा, एवं एतेणं अभिलावेणं इमा गाथा घोसेयव्वा).