________________
कदम्बचीरिकापत्रमिति वा, कदम्बचीरिका-तृणविशेषः, स च दुर्भादप्यतीव छेदकः, शक्ति:-प्रहरणविशेषस्तदप्रमिति वा, कुन्तानमिति वा, तोमराममिति वा, भिण्डिमाल:-प्रहरणविशेषस्तदग्रमिति वा, सूचीकलाप इति वा, वृश्चिकदंश इति वा, कपिकच्छूरिति वा, कपिकच्छू:-कण्डूविजनको वल्लीविशेषः, अङ्गार इति वा, अङ्गारो-निर्धूमाग्निः, ज्वालेति वा, ज्वाला-अनलसंवद्धा, भुर्मुर इति वा, मुर्मुर:-फुम्फुकादौ मसृणोऽग्निः, अर्चिरिति वा, अर्चिः-अनलविच्छिन्ना ज्वाला, अलातम्-उल्मुकं, शुद्धाग्नि:-अयस्पिण्डाद्यनुगतोऽग्निर्विद्युदादिर्वा, इतिशब्दः सर्वत्रापि उपमाभूतवस्तुखरूपपरिसमाप्तिद्योतकः, वाशब्दः परस्परसमुच्चये, इह कस्यापि नरकस्य स्पर्शः
कोऽपरस्य भेदकोऽन्यस्य व्यथाजनकोऽपरस्य दाहक इत्यादि ततः साम्यप्रतिपत्त्यर्थमसिपत्रादीनां नानाविधानामुंपमानानामुपादानं, 'भवे एयारूवे सिया?' इत्यादि प्राग्वत् ॥ सम्प्रति नरकावासानां महत्त्वमभिधित्सुराह
इमीसे णं भंते ! रयणप्पभाए पुढवीए नरका केमहालिया पण्णत्ता?, गोयमा ! अयण्णं जंबुद्दीवे २ सव्वदीवसमुद्दाणं सव्वन्भंतरए सव्वखुड्डाए वढे तेल्लापूवसंठाणसंठिते वट्टे रथचक्कवालसंठाणसं. ठिते वट्टे पुक्खरकण्णियासंठाणसंठिते वट्टे पडिपुण्णचंदसंठाणसंठिते एक जोयणसतसहस्सं आयामविक्खंभेणं जाव किंचिविसेसाहिए परिक्खेवेणं, देवे णं महिड्डीए जाव महाणुभागे 'जाव इणामेव इणामेवत्तिकट्टु इमं केवलकप्पं जंबूद्दीवं २ तिहिं अच्छरानिवाएहिं तिसत्तक्खुत्तो अणुपरियहित्ता णं हव्वमागच्छेज्जा, से णं देवे ताए उक्किट्ठाए तुरिताए चवलाए चंडाए सिग्याए उडु याए जयणाए [छेगाए] दिव्वाए दिव्वगतीए वीतिवयमाणे २ जहण्णेणं एगाहं वा दुयाहं वा