________________
सत्तरयोजनलक्षमानेत्युक्तं ततस्तदर्थावगमे सत्युक्तलक्षणं प्रश्नत्रयमयुक्त, विशेषाधिकेति स्वयमेवार्थपरिज्ञानात् , सत्यमेतत् , केवलं झप्र|| भोऽयं तदन्यमोहापोहार्थः, एतदपि कथमवसीयते ? इति चेत्स्वावबोधाय प्रश्नान्तरोपन्यासात् , तथा चाह-विस्तरेण-विष्कम्भेन किं? तुल्या विशेपहीना सद्ध्येयगुणहीना? इति, भगवानाह-गौतम! इयं रत्नप्रभा पृथिवी द्वितीयां शर्कराप्रभापृथिवीं प्रणिधाय वाहस्येन नचा तुल्या किन्तु विशेषाधिका नापि सङ्खयेयगुणा, कथमेतदेवम् ? इति चेदुच्यते-इह रत्नप्रभा पृथिवी अशीत्युत्तरयोजनलक्षमाना,
शर्कराप्रभा द्वात्रिंशदुत्तरयोजनलक्षमाना, तदत्रान्तरमष्टाचत्वारिंशद् योजनसहस्राणि ततो विशेपाधिका घटते न तुल्या नापि सङ्खयेहयगुणा, विस्तरेण न तुल्या किन्तु विशेपहीना नापि सङ्ख्येयगुणहीना, प्रदेशादिवृद्ध्या प्रवर्द्धमाने तावति क्षेत्रे शर्कर
वृद्धिसम्भवात, एवं सर्वत्र भावनीयम् ॥ तृतीयप्रतिपत्तौ समाप्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः प्रारभ्यते, तस्य चेदमादिसूत्रम्-1 सम्प्रति कस्यां पृथिव्यां कस्मिन् प्रदेशे नरकावासाः ? इत्येतत्प्रतिपादनार्थ प्रथमं तावदिदमाह
कइ णं भंते! पुढवीओ पण्णत्ताओ?, गोयमा! सत्त पुढवीओ पण्णत्ताओ, तंजहा-रयणप्पभा जाव अहेसत्तमा ॥ इमीसे णं रयणप्प० पु० असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि केवतियं ओगाहित्ता हेहा केवइयं वजित्ता मज्झे केवतिए केवतिया निरयावाससयसहस्सा पण्णत्ता?, गोयमा! इमीसे णं रयण पु० असीउत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता हेढावि एगं जोयणसहस्सं वजेत्ता मज्झे अडसत्तरी जोयणसयसहस्सा, एत्थ णं रयणप्पभाए पु० नेरइयाणं तीसं निरयावाससयसहस्साई भवंतित्तिमक्खाया ॥
SAGAROSHARM560555