________________
O
केवचिरं होइ ?, गोयमा! न कयाइण आसिण कयाइ णत्थि ण कयाइ ण भविस्सति ॥ ३प्रतिपत्तौ भुवि च भवइ य भविस्सति य धुवा णियया सासया अक्खया अब्वया अवहिता णिच्चा एवं
उद्देशः १ जाव अधेसत्तमा ॥ (सू० ७८)
रत्नप्रभा'इमा णं भंते !' इत्यादि, इयं भदन्त रत्नप्रभा पृथिवी किं शाश्वती अशाश्वती ?, भगवानाह-गौतम! स्यात्-कथञ्चित्कस्यापि या:शानयस्याभिप्रायेणेत्यर्थः शाश्वती, स्यात्-कथश्चिदशाश्वती ॥ एतदेव सविशेष जिज्ञासुः पृच्छति-'से केणतुण'मित्यादि, सेशब्दोऽ- श्वतेतरवे थशब्दार्थः स च प्रश्ने, केन 'अर्थेन' कारणेन भदन्त! एवमुच्यते यथा स्यात् शाश्वती स्यादशाश्वतीति ?, भगवानाह-गौतम! 'दव्व- में सू० ७८
याए' इत्यादि, द्रव्यार्थतया शाश्वतीति, तत्र द्रव्यं सर्वत्रापि सामान्यमुच्यते, द्रवति-च्छति तान् तान् पर्यायान् विशेषानिति 5 वा द्रव्यमितिव्युत्पत्तेद्रव्यमेवार्थ:-तात्त्विकः पदार्थों यस्य न तु पर्याया: स द्रव्यार्थ:-द्रव्यमानास्तित्वप्रतिपादको नयविशेषस्तद्भावो
द्रव्यार्थता तया द्रव्यमानास्तित्वप्रतिपादकनयाभिप्रायेणेतियावत् शाश्वती, द्रव्यार्थिकनयमतपर्यालोचनायामेवंविधस्य रत्नप्रभायाः पृथिव्या P आकारस्य सदा भावात् , 'वर्णपर्यायैः' कृष्णादिभिः 'गन्धपर्यायैः' सुरभ्यादिभिः 'रसपर्यायैः' तिक्तादिभिः 'स्पर्शपर्यायैः' क-2 ठिनत्वादिभिः 'अशाश्वती' अनित्या, तेषां वर्णादीनां प्रतिक्षणं कियत्कालानन्तरं वाऽन्यथाभवनात् , अतावस्थ्यस्य चानित्यत्वात् , न चैवमपि भिन्नाधिकरणे नित्यत्वानित्यत्वे, द्रव्यपर्याययोर्मेदाभेदोपगमात् , अन्यथोभयोरप्यसत्त्वापत्तेः, तथाहि-शक्यते वक्तुं परपरिकल्पितं द्रव्यमसत् , पर्यायव्यतिरिक्तत्वात् , वालवादिपर्यायशून्यवन्ध्यासुतवत् , तथा परपरिकल्पिता: पर्याया असन्तः, द्रव्य- ॥९८॥ ९ व्यतिरिक्तत्वात्, वन्ध्यासुतगतवालवादिपर्यायवत् , उक्तश्च-"द्रव्यं पर्यायवियुतं, पर्याया द्रव्यवर्जिताः । क कदा केन किंरूपा',x
CASCARSAAMANG