SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ 984546 घणवायवलए तणुवायवलए । इमीसेणं भंते! रयणप्प० पु० दाहिणिल्ले चरिमंते कतिविधे पण्णसे?. ७३ प्रतिपत्त गोयमा! तिविधे पण्णत्ते, तंजहा,-एवं जाव उत्तरिल्ले, एवं सब्वासिं जाव अधेसत्तमाए उत्स उद्देशः१ रिल्ले ॥ (सू० ७५) रत्नप्रभा ___ 'इमी से णं भंते' इत्यादि, अस्या भदन्त रत्नप्रभायाः पृथिव्याः 'पुरथिमिल्लाओं' इति पूर्वदिग्भाविनश्वरमान्तात् 'केवइयाए' ५ दीनामइति कियत्याऽवाधया-अपान्तरालरूपया लोकान्तोऽलोकावधिपरिच्छिन्नः प्रज्ञप्तः, भगवानाह-द्वादश योजनानि, द्वादशयोजनप्रमा- लोकाबाणयेत्यर्थः, अबाधया लोकान्त: प्रज्ञप्तः, किमुक्तं भवति ?-रत्रप्रभायाः पृथिव्याः पूर्वस्यां दिशि चरमपर्यन्तात्परतोऽलोकादाग अपा- र धादि न्तरालं द्वादश योजनानि, एवं दक्षिणस्यामपरस्यामुत्तरस्यां चापान्तरालं वक्तव्यं, दिग्ग्रहणं चोपलक्षणं तेन सर्वासु विदिश्वपि यथोक्त-४ सू० ७५ मपान्तरालमवसातव्यं, शेषाणां तु पृथिवीनां सर्वासु दिक्षु विदिक्षु च चरमपर्यन्तादलोकः क्रमेणाधोऽधनिभागोनेन योजनेनाधिकैदिशभिर्योजनैरवगन्तव्यः, तद्यथा-शर्कराप्रभायाः पृथिव्याः सर्वासु दिक्षु विदिक्षु च चरमपर्यन्तादलोकादागपान्तरालं त्रिभागोनानि त्रयोदश योजनानि, वालुकाप्रभायाः सत्रिभागानि त्रयोदश योजनानि, पङ्कप्रभायाः परिपूर्णानि चतुर्दश योजनानि, धूमप्रभायात्रिभागोनानि पश्चदश योजनानि, तमःप्रभायाः सत्रिभागानि पञ्चदश योजनानि, अधःसप्तमपृथिव्याः परिपूर्णानि षोडश योजनानि, सूत्राक्षराणि पूर्ववद्योजनीयानि ॥ अथामूनि रत्नप्रभादीनां द्वादशयोजनप्रमाणादीनि अपान्तरालानि किमाकाशरूपाणि उत) घनोदध्यादिव्याप्तानि ?, उच्यते, घनोदध्यादिव्याप्तानि, तत्र कस्मिन्नपान्तराले कियान् घनोदध्यादिः इति प्रतिपादनार्थमाह-'इमीसे णं भंते' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः पूर्व दिग्भावी 'चरमान्तः' अपान्तराललक्षणः 'कतिविधः' कतिप्रकार:
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy