________________
ॐ5.4
३प्रतिपत्ती उद्देशः १ रत्नप्रभा काण्डादिद्रव्यस्व. सू०७३
तनुवातो वाइल्येन, तस्याप्यधोऽसयेयानि योजनसहस्राणि वाहल्येनावकाशान्तरम् । एवं शेषाणामपि पृथिवीनां घनोदध्यादयः प्रत्येक • तावद्वक्तव्या यावद्धःसप्तम्याः ॥
इमीसेणं भंते! रयणप्प० पु० असीउत्तरजोयण(सय)सहस्सयाहल्लाए खेसच्छेएणं छिज्जमाणीए अत्थि व्वाइं वण्णतो कालनीललोहितहालिद्दसुकिल्लाई गंधतो सुरभिगंधाई दुन्भिगंधाइं रसतो । तित्तकडुयकसायअविलमहुराई फासतो कक्खडमण्यगरुयलहुसीतउसिणणिद्धलुक्खाइं संठाणतो परिमंडलवतंसचउरंसआययसंठाणपरिणयाई अन्नमन्नबद्धाइं ॥ अण्णमण्णपुट्ठाई अण्णमण्णओगाढाई अण्णमण्णसिणे हपडियद्धाई अण्णमण्णघडत्ताए चिट्ठति?, हंता अस्थि । इमीसेणं भंते! रयणप्प भाए पु० खरकंडस्स सोलसजोयणसहस्सवाहल्लस्स खेत्तच्छेएणं छिज्जमाणस्स अस्थि दव्वाई वण्णओ काल जाव परिणयाइं?, हंता अस्थि । इमीसे णं रयणप्प० पु० रयणनामंगस्स कंडस्स जोयणसहस्सबाहल्लस्स खेत्तच्छेएणं छिज्जतं चेव जाव हंता अस्थि, एवं जाव रिट्ठस्स, इमीसे णं भंते! रयणप्प० पु. पंकबहुलस्स कंडस्स चउरासीतिजोयणसहस्सबाहल्लस्स खेसे तं चेव, एवं आवबहुलस्सवि असीतिजोयणसहस्सबाहल्लस्स । इमीसे णं भंते! रयणप्प० पु० घणोदधिस्स वीसं जोयणसहस्सबाहल्लस्स खेत्तच्छेदेण तहेव । एवं घणवातस्स अंसखेजजोयणसहस्सबाहल्लस्स तहेव, ओवासंतरस्सवि तं चेव ॥ सकरप्पभाए णं भंते! पु० यत्तीसुत्तरजोयणसतस
॥९२॥