________________
ण्णत्ते । इमीसे णं भंते! रय० पु० आवबहुले कंडे केवतियं बाहल्लेणं पन्नत्ते?, गोयमा! असीतिजोयणसहस्साई वाहल्लेणं पन्नत्ते । इमीसे णं भंते! रयणप्पभाए पु० घणोदही केवतियं याहल्लेणं पन्नत्ते?, गोयमा! वीसंजोयणसहस्साई बाहल्लेणं पण्णत्ते। इमीसे णं भंते! रय० पु० घणवाए केवतियं बाहल्लेणं पन्नत्ते?, गोयमा! असंखेजाई जोयणसहस्साई बाहल्लेणं पण्णत्ते, एवं तणुवातेऽवि
ओवासंतरेऽवि । सकरप्प० भंते! पु० घणोदही केवतियं बाहल्लेणं पण्णत्ते?, गोयमा! वीसं जोयणसहस्साई बाहल्लेणं पण्णत्ते । सकरप्प० पु० घणवाते केवइए बाहल्लेणं पण्णत्ते?, गोयमा! असंखे० जोयणसहस्साई बाहल्लेणं पण्णत्ते, एवं तणुवातेवि, ओवासंतरेवि जहा सकरप्प० पु०
एवं जाव अधेसत्तमा ॥ (सू०७२) 'इमीसे णं भंते!' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः सम्बन्धि यत्प्रथमं खरं-खराभिधानं काण्डं तत् कियदाहल्येन प्रज्ञप्तम् ?, भगवानाह-गौतम! षोडश योजनसहस्राणि ॥ 'इमीसे ण'मित्यादि, अस्या भदन्त! रत्नप्रभायाः पृथिव्या रत्नं
रत्नाभिधानं काण्डं तत् कियद्वाहल्येन प्रज्ञप्तम् ', भगवानाह-गौतम! एकं योजनसहस्रं । एवं शेषाण्यपि काण्डानि वक्तव्यानि या* वद् रिष्ठं-रिष्ठाभिधानं काण्डम् । एवं पङ्कबहुला-बहुलकाण्डसूत्रे अपि व्याख्येये, पङ्कबहुलं काण्डं चतुरशीतिर्योजनसहस्राणि
बाहल्येन, अब्बहुलं काण्डमशीतियोजनसहस्राणि, सर्वसङ्ख्यया रत्नप्रभाया बाहल्यमशीतिसहस्राधिकं लक्षं, तस्या अधो धनोदधिः विंशतिर्योजनसहस्राणि बाहल्येन, तस्याप्यधो घनवातोऽसयेयानि योजनसहस्राणि बाहल्येन, तस्याप्यधोऽसहयेयानि योजनसहस्राणि