________________
ARNAGALGCDSAUGUST
तदेवमुक्ता द्वितीया प्रतिपत्तिः, सम्प्रति तृतीयप्रतिपत्त्यवसरः, तत्रेदमादिसूत्रम्
3 ३ प्रतिपत्ती तत्थ जे ते एवमाहंसु चउविधा संसारसमावण्णगा जीवा पण्णत्ता ते एवमाहंसु, तंजहा-ने
चतुर्धा जीरइया तिरिक्खजोणिया मणुस्सा देवा ॥ (सू०६५)।से किं तं नेरड्या?, २ सत्तविधा पण्णत्ता,
वाः सप्तधा तंजहा-पढमापुढविनेरड्या दोच्चापुढविनेरइया तचापुढविनेर० चउत्थापुढवीनेर० पंचमापु० ने
नारकाः रइ० छट्ठापु० नेर० सत्तमापु० नेरइया ॥ (सू०१६)। पढमा णं भंते! पुढवी किंनामा किंगोत्ता
पृथ्वीनां पण्णत्ता?, गोयमा! णामेणं घम्मा गोत्तेणं रयणप्पभा। दोचा णं भंते! पुढवी किंनामा किंगोत्ता
नामगोत्रे पण्णत्ता?, गोयमा! णामेणं वंसा गोत्तेणं सक्करप्पभा, एवं एतेणं अभिलावेणं सवासिं पुच्छा,
वाहल्यं च णामाणि इमाणि सेलातव्वा(णि), (सेला तईया) अंजणा चउत्थीरिहा पंचमीमघा छट्टी माघवती है सू० ६५सत्तमा, (जाव) तमतमागोत्तेणं पण्णत्ता। (सू०६७)।इमाणं भंते! रयणप्पभापुढवी केवतिया वाह
६६-६७ ल्लेणं पण्णत्ता?, गोयमा! इमा णं रयणप्पभापुढवी असिउत्तरं जोयणसयसहस्संवाहल्लेणं पण्णत्ता,
एवं एतेणं अभिलावेणं इमा गाहा अणुगंतव्वा-आसीतं यत्तीसं अट्ठावीसं तहेव वीसं च । . अट्ठारस सोलसगं अद्भुत्तरमेव हिहिमिया ॥१॥ (सू०६८) 'तत्थ जे ते एवमाहंसु चउविहा' इत्यादि, 'तत्र' तेपु दशसु प्रतिपत्तिमत्सु मध्ये ये ते आचार्या एवमाख्यातवन्तश्चतुर्विधाः ५
॥८८॥ संसारसमापन्ना जीवाः प्रज्ञप्तास्ते एवमाख्यातवन्तस्तद्यथा-नैरयिकास्तिर्यग्योनिका मनुष्या देवाः ।। 'से किं तमित्यादि, अथ के ते