________________
२प्रतिपत्ती स्त्रीपनपंसकानामल्पबहुत्वं
गतिषु सू० ६२
येऽपि सत्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्यो भरतरायतकर्मभूमफमनुष्यनपुंमका द्वयेऽपि सहयेयगुणाः, स्वस्थाने तु र परस्परं तुल्याः, तेभ्योऽपि पूर्व विदेहापरविदेहकर्मभूमकमनुष्यनपुंसफा द्वयेऽपि साश्यगुणाः, स्वस्थाने तु परस्परं तुल्याः ।। सम्प्रति
भवनवास्यादिदेव्यादिविभागत: मप्तमगल्पवाखमाह-एयासि णं भंते! देवित्थीणं भवणवासिणीण'मित्यादि, सर्वस्तोका अनु* तरोपपातिका देवपुरुषाः, तत उपरितनप्रैवेयकमध्यगौवेयकाधस्तनप्रैवेयकाच्युतारणप्राणतानत कल्पदेवपुरुपा यथोत्तरं सश्येयगुणाः,
ततोऽधःसप्तगपष्टपृथिवीनरयिकनपुंसकसहसारमहाशुक्रकल्पदेवपुरुपपयागपृशिवीनरयिकनपुंसकलान्तककल्पदेवपुरुपचतुर्थपृथिवीनैरयिकनपुंसकप्रदालोककल्पदेवपुरुपतृतीयपथिवीनरयिकापुंसकमाहेन्द्रमनकुमारकल्पदेवपुरुपद्वितीयपुथिवीनैरयिकनपुंमका यथोत्तरगसहयगुणाः, तत ईशानकल्पदेवपुरुषा असाट्येयगुणाः, तेभ्य ईशानकल्पदेवग्नियः सहयेयगुणाः, द्वात्रिंशद्गुणत्वात् , तत: सौधर्माकल्पदेवपुरुषाः साश्वेयगुणाः, तेभ्योऽपि सौधर्माकल्पदेव स्त्रियः सवेयगुणाः, द्वात्रिगद्गुणत्वात् , तेभ्यो भरनवासिदेवपुरुपा असग्न्येयगुणाः, तेभ्यो भवनवासिदेव्यः समयेयगुणाः, द्वात्रिंशद्गुणलात , ताभ्यो रनप्रभायां पुथिव्यां नरयिकनपुंगता अमाध्ये यगुणाः, तेभ्यो वानगन्तरदेवपुरुपा अराश्येयगुणाः, तेभ्यो वानमन्तरदेव्यः साश्यगुणाः, ताभ्यो ज्योतिप्काः साहवेयगुणाः, तेभ्यो ज्योतिष्क
देवत्रियः संग्येयगुणाः, द्वात्रिंशद्गुणत्यात् ।। सम्प्रति विजातीयव्यक्तिव्यापकमष्टगमल्पबद्धत्वगाह-एयासि णं भंते!' इत्यादि, सर्व। स्तोका अन्तरद्वीपका मनुष्यस्त्रियो गनुष्यपुरुपाय, खस्थाने तु येऽपि तुल्या:, युगलधर्मपितखात्, एवं देवकुरूत्तरफुये कम्मभूगक
इरिवर्परम्यफवकर्मभूगकदैमवतहरण्यवताकर्मभूमकमनुप्यन्त्रीपुरुपा यथोत्तरं सहयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्योऽपिभ। रतैरायतकर्मभूमकगनुष्यपुरुपा द्वयेऽपि सासयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्यो भरतरावतकर्मभूगफगनुप्यस्त्रियो पुग्योऽपि
६
॥