________________
AMESSAGARMERIAGE
__ 'एयासिणं भंते! तिरिक्खजोणियइत्थीणं' इत्यादि, सर्वस्तोकास्तिर्यक्पुरुषाः, तेभ्यस्तिर्यक्तियः सङ्ख्येयगुणात्रिगुणत्वात् , २ प्रतिपत्ती
ताभ्यस्तिर्यगनपुंसका अनन्तगुणाः, निगोदजीवानामनन्तानन्तलात् ॥ सम्प्रति द्वितीयमल्पबहुत्वमाह-एयासि णं भंते' इत्यादि, स्त्रीपुन्नपुं1 सर्वस्तोका मनुष्यपुरुषाः सधेयकोटीकोटीप्रमाणत्वात् , तेभ्यो मनुष्यस्त्रियः सोयगुणाः सप्तविंशतिगुणत्वात् , ताभ्यो मनुष्यनपुंसका 8 सकाना
असत्येयगुणाः श्रेण्यसक्येयभागगतप्रदेशराशिप्रमाणत्वात् ॥ सम्प्रति तृतीयमल्पबहुत्वमाह-'एयासि णं भंते! देवित्धीण'मि- मल्पवहुत्वं त्यादि, सर्वस्तोका नैरयिकनपुंसका अङ्गुलमात्रक्षेत्रप्रदेशराशौ स्वप्रथमवर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु गतिषु घनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशास्तावत्प्रमाणत्वात् , तेभ्यो देवपुरुषा असोयगुणा असङ्ख्येययोज- सू० ६२ नकोटीकोटीप्रमाणायां सूची यावन्तो नभःप्रदेशास्तावत्प्रमाणासु घनीकृतस्य लोकस्य एकप्रादेशिकीपु श्रेणिपु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात् , तेभ्यो देवस्त्रियः सङ्ख्येयगुणा द्वात्रिंशद्गुणत्वात् ॥सम्प्रति सकलसन्मिभं चतुर्थमल्पबहुत्वमाह-'एयासि ण'मित्यादि, सर्वस्तोका मनुष्यपुरुषास्तेभ्यो मनुष्यस्त्रियः सङ्ख्येयगुणाः, ताभ्यो मनुष्यनपुंसका असोयगुणाः, अत्र युक्तिः प्रागुक्ता, तेभ्यो नैरयिकनपुंसका असहयेयगुणा असयेयश्रेण्याकाशप्रदेशराशिप्रमाणत्वात् , तेभ्यस्तिर्यग्योनिकपुरुपा असहयेयगुणाः प्रतरासयेयभागवयंसहयेयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् , तेभ्यस्तिर्यग्योनिकस्त्रियः सहयेयगुणास्त्रिगुणत्वात् , ताभ्यो देवपुरुषाः सहोयगुणाः प्रभूततरप्रतरासश्येयभागवय॑सङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् , तेभ्यो देवस्त्रियः सङ्ख्येयगुणा द्वात्रिंशद्गुणत्वात् , ताभ्यस्ति
र्यग्योनिकनपुंसका अनन्तगुणा निगोदजीवानामनन्तानन्तत्वात् ॥ सम्प्रति जलचर्यादिविभागतः पञ्चममल्पबहुत्वमाह-'एयासिणं भंते!' , * इत्यादि, सर्वस्तोकाः खचरपञ्चेन्द्रियतिर्यग्योनिकपुरुपाः, तेभ्यः खचरतिर्यग्योनिकस्त्रियः सहयेयगुणात्रिगुणत्वात् , ताभ्यः स्थल
GANAGAR