________________
A
प्रतिपत्ती नपुंसकानामल्पबहुत्वं
सू०६०
GRICURACOCALGAIRLIA
आउक्काइय० विसे० वाउकाइय. विसेसा० वणस्सइकाइयएगिदियतिरिक्खजोणियणपुंसका
अणंतगुणा ॥ (सू०६०) 'एएसि ण'मित्यादि प्रभसूत्रं सुगम, भगवानाह-गीतम! सर्वस्तोका मनुप्यनपुंसकाः, श्रेण्यसहयेयभागवर्तिप्रदेशराशिप्रमाणत्वात्, तेभ्योऽपि नैरयिकनपुंसका असहयेयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेगराशी तद्गतप्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान् प्रदेशराशिवति तावत्प्रमाणासु घनीकृतस्य लोकस्यैकग्रादेशिकीपु श्रेणिपु यावन्तो नभःप्रदेशास्तावत्प्रमाणत्वात्तेपां, तेभ्यस्तिर्यग्योनिकनपुंसका अनन्तगुणाः, निगोदजीवानामनन्तत्वात् ॥ सम्प्रति नैरयिकनपुंसकविषयमल्पबहुत्वमाह-एएसि णमित्यादि, सर्वस्तोका अधःसप्तमपृथिवीनैरयिकनपुंसकाः, अभ्यन्तरश्रेण्यसययभागवर्तिनभःप्रदेशराशिप्रमाणत्वात् , तेभ्योऽपि पाठपृथिवीनरयिकनपुंसका असक्येयगुणाः, तेभ्योऽपि पश्चमपृथ्वीनरयिकनपुंसका असल्येयगुणाः, तेभ्योऽपि चतुर्थपृथिवीनैरयिकनपुंसका असङ्ख्येयगुणाः, ते-
भ्योऽपि तृतीयपृथिवीनैरयिकनपुंसका असहयेयगुणाः, तेभ्योऽपि द्वितीयपृथिवीनैरयिकनपुंसका असाध्येयगुणाः, सर्वेपामप्येतेषां पूर्व* पूर्वनैरयिकपरिमाणहेतुश्रेण्यसवेयभागापेक्षयाऽसद्ध्येयगुणासहयेयगुणश्रेण्यसख्येयभागवर्तिनभःप्रदेशराशिप्रमाणत्वात्, द्वितीयपृथिवी8 नैरयिकनपुंसकेभ्योऽस्यां रत्नप्रभायां पृथिव्यां नैरयिकनपुंसका असण्येयगुणाः, अङ्गुलमानक्षेत्रप्रदेशराशी तद्गतप्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकीपु श्रेणिपु यावन्त आकाशप्रदेशास्तावत्प्रमाणलात् , प्रतिपृथिवि च पूर्वोत्तरपश्चिमदिग्भाविनो नैरयिकाः सर्वस्तोकाः, तेभ्यो दक्षिणदिग्भाविनोऽसहयेयगुणाः, पूर्वपूर्वपृथिवीगतदक्षिणदि-5 ग्भाविभ्योऽप्युत्तरस्यामुत्तरस्यां पृथिव्यामसवयेयगुणाः पूर्वोत्तरपश्चिमदिग्भाविनः, तथा चोक्तं प्रज्ञापनायाम्-"दिसाणुवाएणं सव्व
RockCRIOR