________________
रदीवकाण ये कतरे कयरेहिंतो अप्पा वा ४ ?, गोयमा ! सव्वत्थोवा अंतरदीवगअ कम्मभूमगमणुस्सणपुंसका देवकुरुउत्तरकुरुअकम्मभूमगा दोवि संखेज्जगुणा एवं जाव पुव्वविदेह अवरविदेहकम्म० दोवि संखेज्जगुणा ॥ एतेसि णं भंते! णेरइयणपुंसकाणं रयणप्पभापुढविनेरइयनपुंसकाणं जाव अधेसत्तमापुढविणेरइयणपुंसकाणं तिरिक्खजोणियणपुंसकाणं एगिंदियतिरिक्खजोणियाणं पुढविकाइयएगिंदियतिरिक्खजोणियणपुंसकाणं जाव वणस्सतिकाइय० वेइंदियतेहूंदियचतुरिंदिय पंचिंदियतिरिक्खजोणियणपुंसकाणं जलयराणं थलयराणं खहयराणं मणुस्सणपुंसकाणं कम्मभूमिकाणं अकस्मभूमिकाणं अंतरदीवकाण य कतरे २ हिंतो अप्पा ४, गोयमा ! सच्चत्थोवा अधेसत्तमपुढविणेरइयणपुंसका छट्ठपुढविनेरइयनपुंसका असंखेज्ज० जाव दोच्चपुढविणेरइयणपुं० असंखे० अंतरदीवगमणुस्सणपुंसका असंखेज्जगुणा, देवकुरुउत्तरकुरुअकम्मभूfree दोवि संखेज्जगुणा जाव पुत्र्वविदेह अवरविदेह कम्मभूमगमणुस्सणपुंसका दोवि संखेजगुणा, रयणभापुढविणेरइयणपुंसका असंखे० खयरपंचेंद्रियतिरिक्खजोणिय नपुंसका असं० थलयर० संखिज्ज० जलयर० संखिज्जगुणा चतुरिं दियतिरिक्खजोणिय० विसेसाहिया तेइंदिय० विसे० बेइंदिय० विसे० तेक्वाइयएगिंदिय० असं० पुढविकाइयएगिंदिय० विसेसाहिया