________________
पल जहअंतोमु०उको वणस्सतिकालो, धम्मचरण पाच जहा एक समय उको० अर्णत २प्रतिपत्ती कार्स अणंताओ उस्स० जाव अवकृपोग्गलपरियह देसूणं, कम्मभूमकाणं जाव विदेहो जाव धम्म
पुरुषवेदधरणे पको समओ सेसं जहित्थीणं जाव अंतरदीवकाणं ॥ देवपुरिसाणं जह• अंतो० उको०
स्याम्तरं वणस्सतिकालो, मवणवासिदेवपुरिसाणं ताय जाय सहस्सारो, जह• अंतो० उक्को० वणस्सति
5 सु० ५५ कालो । आणतदेवपुरिसाणं भंते! केवतियं कालं अंतरं होइ?, गोयमा! जहा वासपुहुप्स
उको वणस्सतिकालो, एवं जाव गेवेजदेवपुरिसस्सवि । अणुत्सरोववातियदेवपुरिसस्स जहा । वासपुरतं उको संखेजाई सागरोवमाई साइरेगाई॥ (सू०५५)
परिसस्सणं इलादि, पुरुषस्य णमिति वाक्यालकारे पूर्ववत् भदन्त! अन्तरं कालतः कियश्चिरं भवति ?, पुरुषः पुरुषत्वात्परिभ्रष्टः सन् पुनः कियता कालेन तदवाप्नोतीत्यर्थः, तत्र भगवानाह-गौत्तम! जघन्येनैकं समय-समयादनन्तरं भूयोऽपि पुरुषखमवाप्नोतीति भावः, इयमत्र भावना-यदा कश्चित्पुरुष उपशमश्रेणिगत उपशान्ते पुरुषवेदे समयमेकं जीवित्वा तदनन्तरं म्रियते तदाऽसौ नियमादेवपुरुपेपूत्पद्यते इति समयमेकमन्तरं पुरुपखस्स, ननु स्त्रीनपुंसकयोरपि श्रेणिलाभो भवति तत्कस्मादनयोरप्येवमेक: समयोऽन्तरं न भवति ?, उच्यते, स्त्रिया नपुंसकस्स-च श्रेण्यारूढाववेदकभावानन्तरं मरणेन तथाविधशुभाध्यवसायतो नियमेन देवपुरुषत्वेनोत्पादात्ः, उत्कर्पतो * वनस्पतिकालः, स चैवमभिलपनीय:-"अणंताओ उस्सप्पिणीओ ओसप्पिणीओ कालतो खेत्ततो अणंता लोगा असंखेजा पोग्गलपरियट्ठा, वे गं पुग्गलपरियहा आवलियाए असंखेज मागों"इति । तदेवं सामान्यतः पुरुषत्वस्यान्तरममिधाय सम्प्रति तिर्यक्पुरुषविष
BABAIKOKAR