________________
564
श्रीजीवा-* एव वर्षाष्टकादूई चरणप्रतिपत्तिभावात् , विशेपचिन्तायां सामान्यतः कर्मभूमकमनुष्यपुरुप: कर्मभूमिरूपं क्षेत्रं प्रतीत्य जघन्यतोऽ- * २प्रतिपत्ती जीवाभि० न्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि पल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि, तत्रान्तर्मुहूर्तभावना प्रागिव, त्रीणि पल्योपमानि' पूर्वकोटिपृथक्वा
पुरुषस्य मलयगि भ्यधिकानि सप्त वारान् पूर्वकोट्यायुःसमन्वितेपुत्पद्याष्टमं वारमेकान्तसुषमायां भरतैरावतयोस्निपल्योपमस्थितिपूत्पद्यमानस्य. वेदित- + स्थितिः रीयावृत्तिः । व्यानि, धर्माचरणं प्रतीत्य जघन्यत एक समय, सर्वविरतिपरिणामस्यैकसामयिकस्यापि सम्भवात् , उत्कर्पतो देशोना पूर्वकोटी, सम- * सू० ५४
प्रचरणकालस्याप्येतावत एव भावात् । भरतैरावतकर्मभूमकमनुष्यपुरुषोऽपि भरतैरावतक्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि ॥६८॥
पल्योपमानि देशोनपूर्वकोट्यभ्यधिकानि, तानि च पूर्वकोट्यायुःसमन्वितस्य विदेहपुरुपस्य भरतादौ संहृत्यानीतस्य भरतादिवासयोगाद् भरतादिप्रवृत्तव्यपदेशस्य भवायु:क्षये एकान्तसुषमाप्रारम्भे समुत्पन्नस्य वेदितव्यानि, धर्माचरणं प्रतीय जघन्यत एक समयमुत्कर्षतो देशोना पूर्वकोटी, एतच द्वयमपि प्रागिव भावनीय, पूर्व विदेहापरविदेहकर्मभूमकमनुष्यपुरुपः क्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटिपृथक्त्वं, तश्च भूयो भूयस्तत्रैव सप्तवारानुत्पत्त्या भावनीयं, अत ऊद्दे त्ववश्यं गत्यन्तरे योन्यन्तरे वा संक्रमभावात्, धर्मचरणं प्रतीय जघन्यत एक समयमुत्कर्षतो देशोना पूर्वकोटी । तथा सामान्यतोऽकर्मभूमकमनुष्यपुरुषस्तद्भावमपरित्यजन् जन्म प्रतीत्य जघ
न्यत एकं पल्योपमं पल्योपमासङ्ख्येयभागन्यूनमुत्कर्पतस्त्रीणि पल्योपमानि, संहरणं प्रतीत्य जघन्येनान्तर्मुहूर्त, तच्चान्तर्मुहूर्तायुःशेष६ स्थाकर्मभूमिषु संहृतस्य वेदितव्यं, उत्कर्षतस्त्रीणि पल्योपमानि देशोनया पूर्वकोट्याऽभ्यधिकानि, तानि च देशोनपूर्वकोट्यायुःसम
न्वितस्योत्तरकुर्वादौ संहृतस्य तत्रैव मृत्वोत्पन्नस्य वेदितव्यानि, देशोनता च पूर्वकोट्या गर्भकालेन न्यूनत्वाद्, गर्भस्थितस्य संहरणप्रतिषेधात् । हैमवतहरण्यवताकर्मभूमकमनुष्यपुरुषो जन्म प्रतीत्य जघन्यतः पल्योपमासयेयभागन्यूनं पल्योपममुत्कर्षतः परिपूर्ण
SAMACROS
464 SSES
*