SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ 2-45 श्रीजीवा- न्येनाष्टाविंशतिः सागरोपमाणि उत्कर्षत एकोनत्रिंशत् उपरितनमध्यमप्रैवेयकदेवानां जघन्येनैकोनत्रिंशत्सागरोपमाणि उत्कर्षतस्त्रिंशत् उप- २प्रतिपत्तौ जीवाभि रितनोपरितनप्रैवेयकदेवानां जघन्यतस्त्रिंशत्सागरोपमाणि उत्कर्षत एकत्रिंशत् सागरोपमाणि विजयवैजयन्तजयन्तापराजितविमानदे- पुरुषभवमलयगि-५ वानां जघन्येनैकत्रिशत्सागरोपमाणि उत्कर्षतस्त्रयस्त्रिंशत् सागरोपमाणि सर्वार्थसिद्धमहाविमानदेवानामजघन्योत्कृष्टं त्रयस्त्रिंशत्साग-5 स्थितिः रीयावृत्तिः रोपमाणि । कचिदेवं सूत्रपाठः-"देवपुरिसाण ठिई जहा पण्णवणाए ठिइपए तहा भाणियव्वा" इति, तत्र स्थितिपदेऽप्येवमेवोक्ता सू० ५३ ॥६७॥ स्थितिरिति ॥ उक्तं पुरुषस्य भवस्थितिमानमधुना पुरुषः पुरुषत्वममुश्चन् कियन्तं कालं निरन्तरमवतिष्ठते इति निरूपणार्थमाह पुरुषवेदपुरिसे णं भंते ! पुरिसे त्ति कालतो केवचिरं होइ ?, गोयमा! जहन्नेणं अंतो० उक्को सागरोव स्यस्थितिः मसतपुहत्तं सातिरेगं । तिरिक्खजोणियपुरिसे णं भंते! कालतो केवचिरं होइ?, गोयमा! जह सू० ५४ नेणं अंतो० उक्को तिन्नि पलिओवमाई पुवकोडिपुहुत्तमभहियाई, एवं तं चेव, संचिट्ठणा जहा इत्थीणं जाव खहयरतिरिक्खजोणियपुरिसस्स संचिट्ठणा। मणुस्सपुरिसाणं भंते! कालतो केवचिरं होइ?, गोयमा! खेत्तं पडुच जहन्ने० अंतो० उक्को तिन्नि पलिओवमाई पुवकोडिपुसुत्समभहियाई, धम्मचरणं पड्डच जह० अंतो० उक्कोसेणं देसूणा पुव्वकोडी एवं सव्वत्थ जाव पुव्वविदेहअवरविदेह, अकम्मभूमगमणुस्सपुरिसाण जहा अकम्मभूमकमणुस्सित्थीणं जाव अंतरदीवगाणं जच्चेव ठिती सच्चेव संचिट्ठणा जाव सव्वट्ठसिद्धगाणं ॥ (सू०५४) * ॥६७॥ पुरुषो णमिति वाक्यालक्कारे भदन्त ! पुरुष इति पुरुषभावापरित्यागेन कियविरं' कियन्तं कालं यावद्भवति ?, भगवानाह-गौतम!
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy