________________
*-----
2255554
म्यकत्रियः सङख्येयगुणाः ताभ्योऽपि हैमवतहरण्यवतस्त्रियः सख्येयगुणाः ताभ्योऽपि भरतैरावतकर्मभूमकमनुष्यस्त्रियः सख्येयगुणाः ताभ्योऽपि पूर्व विदेहापरविदेहमनुष्यस्त्रियः सङ्ख्येयगुणाः, अत्र भावना प्राग्वत् , ताभ्यो वैमानिकदेवत्रियोऽसङ्ख्येयगुणाः, असख्येयश्रेण्याकाशप्रदेशराशिप्रमाणत्वात्तासां ताभ्यो भवनवासिदेवत्रियोऽसङ्ख्यातगुणाः, अत्र युक्तिः प्रागेवोक्ता, ताभ्यः खचरतियंग्योनिकस्त्रियोऽसहयेयगुणाः, प्रतरासहयेयभागवय॑सङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्तासां ताभ्यः स्थलचरतिर्यग्योनिकस्त्रियः, सक्थ्येयगुणबृहत्तरप्रतरासयेयभागवय॑सहयेयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात , ताभ्यो जलचरतिर्यग्योनिकस्त्रियः सङ्ख्ययगुणाः, बृहत्तमनतरासङ्ख्येयभागवय॑सख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्, ताभ्यो व्यन्तरदेव स्त्रियः सङ्ख्येयगुणाः, सङ्ख्येययोजनकोटाकोटीप्रमाणैकप्रादेशिकश्रेणिमात्राणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तेभ्यो द्वात्रिंशत्तमे भागेऽपहृते यावान् राशिरवतिष्ठते तावत्प्रमाणत्वात् , ताभ्योऽपि ज्योतिष्कदेवत्रियः सख्येयगुणाः, एतच्च प्रागेव भावितम् ॥ इह स्त्रीत्वानुभावः स्त्रीवेदकर्मोदय | इति स्त्रीवेदकमणो जघन्यत उत्कर्षतश्च स्थितिमानमाह
इत्थिवेदस्स णं भंते! कम्मस्स केवड्यं कालं बंधठिती पण्णत्ता?, गोयमा! जहन्नेणं सागरोवमस्स. .
दिवड्डो सत्तभागो [उ] पलिओवमस्स असंखेजतिभागेण ऊणो उक्को० पण्णरस सागरोवमकोडा|' कोडीओ, पण्णरस वाससयाइं अबाधा, अबाहूणिया कम्मठिती कम्मणिसेओ ॥ इत्थिवेदे णं
भंते! किंपगारे पण्णत्ते?, गोयमा! फुफुअग्गिसमाणे पण्णत्ते, सेत्तं इत्थियाओ॥ (सू०५१) ol 'स्त्रीवेदस्य' स्त्रीवेदनाम्नो णमिति वाक्यालङ्कारे भदन्त ! कर्मणः कियन्तं कालं वन्धस्थितिः प्रज्ञप्ता ?, भगवानाह-गौतम ! जघन्येन