________________
विधाओ पण्णत्ता, तंजहा–पिसायवाणमंतरदेवित्थियाओ जाव से तं वाणमंतरदेवित्थियाओ। से किं तं जोतिसियदेवित्थियाओ ?, २ पंचविधाओ पण्णत्ता, तंजहा-चंदविमाणजोतिसियदेवित्थियाओ सूरगह नक्खत्त ताराविमाणजोतिसियदेवित्थियाओ,से तं जोतिसियाओ। से किं तं वेमाणियदेवित्थियाओ?, २ दुविहा पण्णत्ता, तंजहा-सोहम्मकप्पवेमाणियदेवित्थियाओ ईसाणकप्पवेमाणियदेवित्थिगाओ, सेत्तं वेमाणित्थीओ ॥ (सू०४५) 'तत्र' तेषु नवसु प्रतिपत्तिषु मध्ये ये आचार्या एवमाख्यातवन्तः-त्रिविधाः संसारसमापन्ना जीवा: प्रज्ञप्तास्त एवमाख्यातवन्तः, तद्यथा-स्त्रियः पुरुषा नपुंसकानि, इह ख्यादिवेदोदयाद् योन्यादिसगताः रुयादयो गृह्यन्ते, तथा चोक्तम्-'योनिर्मूदुत्वमस्थैर्य, मुग्धताऽऽबलता स्तनौ । पुंस्कामितेति लिङ्गानि, सप्त स्त्रीले प्रचक्षते ॥ १॥ मेहनं खरता दाय, शौण्डीर्य श्मश्रु धृष्टता । स्त्रीकामितेतिर लिङ्गानि, सप्त पुंस्त्वे प्रचक्षते ॥ २॥ स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् ॥ ३ ॥ तत्र 'यथोद्देशं निर्देश' इति स्त्रीवक्तव्यतामाह-से किंत'मित्यादि, अथ कास्ताः स्त्रियः?, सुरिराह-स्त्रियविविधाः प्रज्ञप्ताः, तद्यथा-म तिर्यग्योनिस्त्रियो मनुष्यस्त्रियो देवत्रियश्च । 'से किं तमित्यादि, तिर्यग्योनिस्त्रियस्त्रिविधाः, तद्यथा-जलचर्यः स्थलचर्यः खचर्यश्च । 'से किं तमित्यादि । मनुष्यस्त्रियोऽपि त्रिविधास्तद्यथा-कर्मभूमिका अकर्मभूमिका अन्तरद्वीपिकाश्च । 'से किं त'मित्यादि, देवस्त्रियश्चतुर्विधास्तद्यथा-भवनवासिन्यो व्यन्तों ज्योतिष्क्यो वैमानिक्यश्च ।। सम्प्रति स्त्रिया भवस्थितिमानप्रतिपादनार्थमाह
इत्थी णं भंते ! केवतियं कालं ठिती पण्णत्ता?, गोयमा ! एगेणं आएसेणं जहन्नेणं अंतोमुहुत्तं