________________
॥५०॥
श्रीजीवा-है वर्तेषु यावत्यः संभवन्ति अनन्ता उत्सर्पिण्यवसर्पिण्यस्तावत्य इति भावः, इहासङ्ग्येयमसहयेयभेदासकमत: पुद्गलपरावर्त्तगतमसङ्ख्ये- प्रतिपत्ती जीवाभियत्वं निर्धारयति-ते णमित्यादि, ते णमिति वाक्यालकारे पुद्गलपरावर्ता आवलिकाया असोयो भागः, आवलिकाया असोय-2
बसस्थामलयनि- तमे भागे यावन्त: समयास्तावत्प्रमाणा इत्यर्थः, एतच वनस्पतिकायस्थितिमगीकृत्य वेदितव्यं, न पृथिव्यम्बुकायस्थितिव्यपेक्षया, तयोः १ वरस्थिरीयावृत्तिः कायस्थितेरुत्कर्पतोऽप्यसङ्खधेयोत्सर्पिणीप्रमाणलात्, तथा चोक्तं प्रज्ञापनायाम्-'पुढविकाइए णं भंते! पुढविकाइयत्ति कालओ
त्यन्तरे केवञ्चिरं होइ?, गोयमा! जहन्नेणं अंतोमुहुत्तमुक्कोसेणं असंखिजं कालं असंखिज्जाओ उस्सप्पिणिअवसप्पिणीओ कालओ, खेत्तओ असं
* सु०४३ खिजा लोगा, एवं आउक्काएवि" इति, या तु वनस्पतिकायस्थितिः सा यथोक्तप्रमाणा तत्रोक्ता "वणस्सइकाइए णं भंते! वणस्सइकायत्ति कालओ कियश्चिरं होइ?, गोयमा! जनेणं अंतोमुहुत्तं उकोसेणं अणंतं कालं अणंताओ उस्सप्पिणीओसप्पिणीओ कालओ, खित्तओ अर्णता लोगा असंखिज्जा पुग्गलपरियट्टा आवलियाए असंखिज्जइभागो" इति । एषोऽपि च वनस्पतिकायस्थितिकाल: सांव्यवहारिकजीवानधिकृत्य प्रोच्यते, असांव्यवहारिकजीवानां तु कायस्थितिरनादिरवसेया, तथा चोक्तं विशेषणवत्याम्-अस्थि अणंता जीवा जेहिं न पत्तो तसाइपरिणामो । तेवि अणंताणंता निगोयवासं अणुवसंति ॥ १॥" साऽपि तेषामसांव्यवहारिकजीवानामनादिः कायस्थिति: केपाश्चिदनादिरपर्यवसाना, ये न जातुचिदसांव्यवहारिकराशेरुद्वृत्य सांव्यवहारिकराशौ निपतिष्यन्ति, केषाश्विदनादिः सपर्यवसाना, ये असांव्यवहारिकराशेरुद्वृत्य सांव्यवहारिकराशौ निपतिष्यन्ति । अथ किमसांव्यवहारिकराशेर्विनिर्गत्य सांव्यवहारिकराशावागच्छन्ति ? येनैवं प्ररूपणा क्रियते, उच्यते, आगच्छन्ति, कथमवसीयते ? इति चेदुच्यते-पूर्वाचार्योपदेशात् ,
॥५०॥ १ सन्सनन्ता जीवा यैर्न प्राप्तन्नसादिपरिणाम । वेऽप्यनन्तानन्ता निगोदवासमनुवसन्ति ॥१॥