________________
१प्रतिपत्ती गर्भजल
चराः सू० ३८
जीवा म्यादान मिथ्यादृष्टेविपर्यासः” इति, उपपातद्वारे उपपातो नैरयिकेभ्यः सप्तपृथ्वीभाविभ्योऽपि, तिर्यग्योनिकेभ्योऽप्यसङ्ख्यातवर्षा- पीवाभियुष्कवर्जेभ्यः सर्वेभ्योऽपि, मनुष्येभ्योऽकर्मभूमिजान्तरद्वीपजासङ्ख्यातवर्षायुष्कवर्जकर्मभूमिभ्यो, देवेभ्योऽपि यावत्सहस्रारात्, परतः मलयगि-४ प्रतिषेधः, स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटी, च्यवनद्वारेऽनन्तरमुद्धृत्य सहस्रारात्परे ये देवास्तान् वर्जयित्वा रीयावृत्तिःहै शेषेषु सर्वेष्वपि जीवस्थानेषु गच्छन्ति, अत एव गत्यागतिद्वारे चतुरागतिकाश्चतुर्गतिकाः, 'परीत्ताः' प्रत्येकशरीरिणोऽसङ्ख्येयाः प्रज्ञप्ताः,
हे श्रमण ' हे आयुष्मन् ', उपसंहारमाह-'सेत्तं जलयरा गन्भवतियपश्चिंदियतिरिक्खजोणिया' ॥ सम्प्रति स्थलचरप्रतिपा॥४३॥ ४ दनार्थमाह
से किं तं धलयरा?, २ दुविहा पण्णत्ता, तंजहा-चउप्पदा य परिसप्पा यासे किं तं चउप्पया?, . २ चउविधा पण्णत्ता, तंजहा-एगक्खुरा सो चेव भेदो जाव जे यावन्ने तहप्पकारा ते समासतो दुविहा पण्णत्ता, तंजहा-पज्जत्ता य अपज्जत्ता य, चत्तारि सरीरा ओगाहणा जहनेणं अंगुलस्स असंखेज उक्कोसेणं छ गाउयाई, ठिती उक्कोसेणं तिन्नि पलिओमाइं नवरं उव्वहित्ता नेरइएसु चउत्थपुढवि गच्छंति, सेसं जहा जलयराणं जाव चउगतिया चउआगतिया परित्ता असंखिज्जा पण्णत्ता, से तं चउप्पया।से किं तं परिसप्पा?,२ दुविहा पण्णत्ता, तंजहा-उरपरिसप्पा य भुयगपरिसप्पा य, से किं तं उरपरिसप्पा?, २ तहेव आसालियबजो भेदो भाणियव्यो, (तिपिण) सरीरा, ओगाहणा जहणणं अंगुलस्स असंखे० उक्कोसेणं जोयणसहस्सं, ठिती जहन्नेणं
GEOGRAMRUGALAG
+
॥४३॥
+