________________
श्रीजीवा- सत्समा तिरिक्खजोणिएसु मणुस्सेसु सव्वेसु देवेसु जाव सहस्सारो, चउगतिया चउआग- १प्रतिपत्ती जीवाभि०४ तिया परित्ता असंखेजा पण्णत्ता, से तं जलयरा ॥ (सू० ३८)
गर्भज मलयगि- 'भेदो भाणियब्वो तहेव जहा पण्णवणाए' इति भेदस्तथैव मत्स्यादीनां वक्तव्यो यथा प्रज्ञापनायां, स च प्रागेवोपदर्शितः, 'ते : जलचर रीयावृत्तिः समासतो' इत्यादि पर्याप्तापर्याप्तसूत्रं पाठसिद्धं, शरीरादिद्वारकदम्बकसूत्रं संमूछिमजलचरवद्भावनीय, नवरमत्र शरीरद्वारे चत्वारि श- तिर्यश्चः
रीराणि वक्तव्यानि, गर्भव्युत्क्रान्तिकानां तेषां वैक्रियस्यापि सम्भवात् , अवगाहनाद्वारे उत्कर्पतोऽवगाहना योजनसहस्रम् । संहननचि-४ ॥४२॥
न्तायां पडपि संहननानि, तत्खरूपप्रतिपादकं चेदं गाथाद्वयम्-विज रिसहनारायं पढमं वीयं च रिसहनारायं । नारायमद्धनाराय कीलिया तह य छेवढं ॥ १॥ रिसहो य होइ पट्टो वजं पुण कीलिया मुणेयव्वा । उभयो मकडबंधो नारायं तं वियाणाहि ॥२॥" संस्थानचिन्तायां पडपि संस्थानानि, तान्यमूनि-समचतुरस्रं न्यग्रोधपरिमण्डलं सादि वामनं कुजं हुण्डमिति, तत्र समाः-सामुद्रिकशास्त्रोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽनय:-चतुर्दिग्विभागोपलक्षिताः शरीरावयवा यत्र तत्समचतुरस्र, समासान्तोऽत्प्रत्ययः, अत एवैतदन्यत्र तुल्यमिति व्यवइियते, तथा न्यग्रोधवत्परिमण्डलं यस्य, यथा न्यग्रोध उपरि संपूर्णप्रमाणोऽधस्तु हीनः तथा यत्संस्थानं
नाभेरुपरि संपूर्णमधस्तु न तथा तन्यग्रोधपरिमण्डलम् , उपरि विस्तारबहुलमिति भावः, तथाऽऽदिरिहोत्सेधाख्यो नाभेरधस्तनो देह8 भागो गृह्यते, ततः सह आदिना-नाभेरधस्तनभागेन यथोक्तप्रमाणलक्षणेन वर्त्तत इति सादि, उत्सेधबहुलमिति भावः, इह यद्यपि
॥४२॥ १ वर्षभनाराचं प्रथम द्वितीयं च ऋषभनाराचम् । नाराचमर्धनाराचं कीलिका तथा च सेवार्तम् ॥ १॥ ऋषभव भवति पट्ट वर्ज पुन: कीलिका मातम्या । * उभयतो मर्कटबन्धो नाराचं तत् विजानीहि ॥२॥
CO