________________
जीवा-8 तो धनुःपृथक्त्वं, स्थितिरुत्कर्पतो द्वासप्ततिवर्षसहस्राणि । तथा चात्र कचित्पुसकान्तरेऽवगाहना स्थित्योर्यथाक्रमं सहणिगाये-"जो
१ प्रतिपत्ती वाभि० यणसहस्सगाउयपुहत्त तत्तो य जोयणपुहत्तं । दोण्हंपि धणुपुहत्तं समुच्छिमवियगपक्खीणं ॥ १ ॥ संमुच्छ पुचकोडी चउरासीई भवे
संमूछिममलयगि- सहस्साई । तेवण्णा बायाला बावत्तरिमेव पक्खीणं ॥२॥" व्याख्या-संमूछिमानां जलचराणामुत्कृष्टाऽवगाहना योजनसहलं, चतु-*
पञ्चेन्द्रियरोयावृत्तिः प्पदानां गव्यूतपृथक्त्वम् , उर:परिसर्पाणां योजनपृथक्त्वं । 'दोण्डं तु'इत्यादि, द्वयानां संमूछिमभुजगपक्षिणां-संमूछिमभुजगपरिसर्प
तिर्यश्चः पक्षिरूपाणां प्रत्येकं धनुःपृथक्त्वं, तथा संमूछिमाना जलचराणामुत्कृष्टा स्थितिः पूर्वकोटी चतुष्पदानां चतुरशीतिर्वर्पसहस्राणि, उर:परि
सू० ३६ ॥४१॥ सर्पाणां त्रिपञ्चाशद्वर्पसहस्राणि, भुजपरिसर्पाणां द्वाचवारिंशद्वर्पसहस्राणि, पक्षिणां द्वासप्ततिवर्षसहस्राणि, उपसंहारमाह-'सेत्तं
गर्भजक संमुच्छिमखहयरपश्चिंदियतिरिक्खजोणिया' ॥ उक्ताः संमूछिमपञ्चेन्द्रियतिर्यग्योनयः, सम्प्रति गर्भव्युत्क्रान्तिकान् पञ्चेन्द्रिय
तिर्यवः तिर्यग्योनिकानाह
सू० ३७ से किंतं.गम्भवतियपंचेंदियतिरिक्खजोणिया ?, २तिविहा पण्णता, तंजहा-जलयरा थलयरा
खहयरा ॥ (सू० ३७) 'सेकिंत'मित्यादि, अथ के ते गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिका: ?, सूरिराह-गर्भव्युत्क्रान्तिकपचेन्द्रियतिर्यग्योनिकासिविधाः
॥४१॥ | प्रज्ञाप्ताः, तद्यथा-जलचराः स्थलचराः खचराश्च । तत्र जलचरप्रतिपादनार्थमाह
से किं तंजलयरा ?, जलयरा पंचविधा पण्णसा, तंजहा-मच्छा कामा मगरा गाहा सुंसुमारा,