________________
52*50*
क्खेजोणिया?, उरपरिसप्पथलयरसमुच्छिमपञ्चिदियतिरिक्खजोणिया चउविहा पन्नत्ता, तंजहा-अही अयगरा आसालिया महोरगा । से किं तं अही?, अही दुविहा पण्णत्ता, तंजहा-व्वीकरा य मउलिणो य । से किं तं दुव्वीकरा?, दन्वीकरा अणेगविहा पन्नत्ता, तंजहा-आसीविसा दिट्ठीविसा उग्गविसा भोगविसा तयाविसा लालाविसा निस्सासविसा कण्हसप्पा सेयसप्पा काकोदरा दुब्भपुप्फा कोलाहा सेलेसिंदा, जे यावण्णे तहप्पगारा, सेत्तं अही । से किं तं अयगरा ?, अयगरा एगागारा पन्नत्ता, सेत्तं अयगरा। से किं तं आसालिया, कहि णं भंते ! आसालिगा संमुच्छइ ?, गोयमा ! अंतो मणुस्सखेत्ते अडाइजेसु दीवेसु निव्वाघाएणं पन्नरससु कम्मभूमीसु, वाघायं पडुच्च पंचसु महाविदेहेसु चक्वट्टिखंधावारेसु बलदेवखंधावारेसु वासुदेवखंधावारेसु मंडलियखंधावारेसु महामण्डलियखंधावारेसु गामनिवेसेसु नगरनिवेसेसु खेडनिवेसेस कब्बड० मडंबनिवेसेसु दोणमुह निवेसेसु पट्टणनिवेसेसु आगरनिवेसेसु आसमनिवेसेसु रायहाणिनिवेसेसु, एएसि णं चेव विणासेसु, एत्थ णं आसालिया संमुच्छइ, जहन्नेणं अंगुलरंस असंखेजइ
भागमित्ताए ओगाहणाए, उक्कोसेणं बारस जोयणाई, तदाणुरूवं च णं विक्खंभवाहल्लेणं भूमि दालित्ता संमुच्छइ, असण्णी मिच्छ+दिट्ठी अन्नाणी अंतोमुहुत्तद्धाउया चेव कालं करेइ, सेत्तं आसालिया। से किं तं महोरगा १, महोरगा अणेगविहा पण्णत्ता, तंजहा
अत्थेगइया अंगुलंपि अंगुलपुहुत्तियावि विहत्थिपि विहत्थिपुहत्तियावि रयणिपि रयणिपुहुत्तियावि कुच्छिपि कुच्छिपुहत्तियावि धणुहंपि धणुहपुहत्तियावि गाउयंपि गाउयपुहत्तियावि जोयणंपि जोयणपुहत्तियावि जोयणसयंपि जोयणसयपुत्तियावि, ते णं थले। जाया जलेऽवि चरंति थलेऽवि चरंति, ते णत्थि इह बाहिरएस दीवसमदेस हवंति, जे यावण्णे तहप्पगारा, सेत्तं महोरगा।" इति ।। अस्य विषमपदव्याख्या-"दव्वीकरा य मउलिणो य' इति, दीव दर्वी-फणा तत्करणशीला दुर्वीकराः, मुकुलं-फणाविरहयोग्या
4929