________________
.
श्रीजीवा-*ण्णमाई, सेतं दुखुरा । से किं तं गंडीपया?, गंडीपया अणेगविहा पण्णत्ता, संजहा-हत्वी इत्यिपूयणा मंडणहरथी सग्गा गंडा, १प्रतिपत्ती जीवाभि जे यावण्णे तहप्पगारा, सेत्तं गंडीपया । से किं तं सणप्फया ?, २ अणेगरिहा पण्णत्ता, तंजहा-सीदा वग्पा दीविया अच्छा तरच्छा संमूछिममलयगि- टू परस्सरा सीयाला सुणगा कोकंतिया ससगा चित्तगा चित्तलगा, जे यावण्णे तहप्पकारा ॥" इति, तर प्रतिपदमेक: नुरो येषां ते पवेन्द्रियरीयावृत्तिः, एकखुरा:-अश्वादयः, प्रतिपादं दी खुरौ-शफी येषा ते द्विसुरा-उष्ट्रादयः, तथा च तेषामेकैकस्मिन् पादे दो नौशफौ दश्यते, गण्डीव तिर्यवः
पदं येषां ते गण्डीपदा:-इस्त्यादयः, सनखानि-दीर्घनखपरिकलितानि पदानि येषां ते सनसपदा:-धादयः, प्राकृतलाव 'सणफया' स०३६ इति सूत्रे निर्देशः, अश्वादयस्त्वेतभेदाः केचिदतिप्रसिद्धत्वात्स्वयमन्ये च लोकतो वेदितव्याः, नवरं सनखपदाधिकारे द्वीपका:-चित्रका अच्छा:-ऋक्षाः परासरा:-सरमाः कोकन्तिका-लोमठिकाः चित्ता चित्तलगा आरण्यजीव विशेषाः, शेपास्तु सिंहयात्रतरमशृगालशुनककोलशुनशशकाः प्रतीताः, 'ते समासतो' इत्यादि पर्याप्तापर्याप्तसूत्रं शरीरादिद्वारफलापसूत्रं च जलचरबझावनीय, नवरमवगाहनाद्वारे जघन्यतोऽवगाहना अङ्गुलासयभागप्रमाणा उत्कृष्टा गन्यूतपृथक्वं स्थितिद्वारे जघन्यत. स्थितिरन्तर्मुहूर्तमुत्कर्षतचतुरशीति वर्षसहस्राणि, शेपं तथैव, उपसंहारमाह-'सेत्तं चउप्पयथलयरसमुच्छिमपंचिंदियतिरिक्खजोणिया'॥ अथ के ते परिसर्पस्थलचर- ३ संमूछिमपञ्चेन्द्रियतिर्यग्योनिकाः १, २ द्विविधाः प्रज्ञप्ताः, तद्यथा-'एवं भेदो भाणियन्यो' इति, 'एवम्' उक्तेन प्रकारेण यथा प्रज्ञापनायां तथा भेदो वक्तव्यो यावत् 'पज्जत्ता य अपज्जत्ता य' स चैवम्-'तंजहा-उरपरिसप्पथलयरसमुच्छिमपञ्चेन्दियतिरिक्खजोणिया य भुयपरिसप्पथलयरसमुच्छिमपश्चिदियतिरिक्खजोणिया य।" सुगम, नवरम् उरसा परिसर्पन्तीत्युरःपरिसी:-सोदयः,
॥३८॥ ५ भुजाभ्यां परिसर्पन्तीति भुजपरिस-नकुलादयः, शेपपदसमास: प्राग्वत्, “से किं तं उरपरिसप्पथळयरसमुच्छिमपचिदियविरि
ACROSONASCOREGAON