________________
१प्रतिपत्ती नारकाः सू० ३२
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
ROMANGRAHA
पण्णत्ता, तंजहा-भवधारणिता य उत्तरवेउब्विया य,तत्थ णं जे ते भवधारणिजाते हुंडसंठिया, तत्थ णं जे ते उत्तरवेउव्विया तेवि डंडसंठिता पण्णत्ता, चत्तारि कसाया चत्तारि सण्णाओ तिण्णि लेसाओ पंचेंदिया चत्तारि समुग्धाता आइल्ला, सन्नीवि असन्नीवि, नपुंसकवेदा, छप्पअत्तीओ छ अपजसीओ, तिविधा दिट्ठी, तिन्नि दंसणा, णाणीवि अण्णाणीवि, जेणाणी ते नियमा तिन्नाणी, तंजहा-आभिणियोहियणाणी.सुतणाणी ओहिनाणी, जे अण्णाणी ते अत्थेगतिया दुअण्णाणी अत्थेगतिया तिअण्णाणी, जे य दुअण्णाणी ते णियमा मइअण्णाणी सुयअपणाणी य, जे तिअण्णाणी ते नियमा मतिअण्णाणी य सुयअण्णाणी य विभंगणाणी य, तिविधे जोगे, दुविहे उवओगे, दिसि आहारो, ओसण्णं कारणं पडुच वण्णतो कालाई जाव आहारमाहारेति, उववाओ तिरियमणुस्सेसु, ठिती जहन्नेणं दसवाससहस्साइं उक्कोसेणं तित्तीसं सागरोबमाई, दुविहा मरंति, उब्वहणा भाणियब्वा जतो आगता, णवरि संमुच्छिमेसु पडिसिद्धो, दुगतिया दुआगतिया परित्ता असंखेज्जा पण्णत्ता समणाउसो!, से तं नेरइया ॥ (सू०३२) अथ के ते नैरयिकाः १, सूरिराह-नैरयिकाः सप्तविधाः प्रज्ञप्ताः, तद्यथा-रत्नप्रभापृथिवीनरयिका यावत्करणात् शर्कराप्रभापृथिवीनैरयिकाः वालुकाप्रभापृथिवीनैरयिका: पप्रभावृथिवीनरयिकाः धूमप्रभापृथिवीनरयिकाः तमःप्रभापृथिवीनैरयिका इति परिग्रहः, टू अभःसप्तमपृथिवीनैरयिकाः, ते समासतो'इत्याविपर्याप्तापर्याप्तसूत्रं मुगमम् ॥ शरीरादिद्वारप्रतिपादनार्थमाह-'तेसि णं भंते !' इत्यादि,
SUSMSAMACAUSAM
॥३३॥