________________
श्रीजीवा- जीवाभि मलयगिरीयावृत्तिः ॥२५॥
स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्तमुत्कर्षतः सप्त वर्षसहस्राणि, शेषं तथैव, उपसंहारमाह-'सेस'मित्यादि । उक्ता अकायिकाः, '. १प्रतिपत्ती सम्प्रति वनस्पतिकायिकानाह- .
वनस्पतिसे किं तं वणस्सइकाझ्या ?, २ दुविहा पण्णत्ता, तंजहा-सुहुमवणस्सइकाइया य यायरवणस्स
भेदी इकाइया य ॥ (सू०१७)।से किं तं सुहमवणस्सइकाइया?, २ दुविहा पण्णत्ता, तंजहा-पज्ज
सू० १७ सगा य अपजस्तगा य तहेव गवरं अणित्वंत्य (संठाण) संठिया, दुगतिया दुआगतिया अप
सूक्ष्मवनरिसा अणंता, अवसेसं जहा पुढविक्काइयाणं, से तं सुहुमवणस्सइकाइया ॥ (सू०१८)।
स्पतिः अथ के ते वनस्पतिकायिकाः ?, सूरिराह-वनस्पतिकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-सूक्ष्मवनस्पतिकायिकाश्च वादरवनस्पतिकायिकाश्च, चशब्दौ स्वगतानेकभेदसूचकौ ॥ 'से किं तमित्यादि, अथ के ते सूक्ष्मवनस्पतिकायिकाः ?, सूरिराह-सूक्ष्मवनस्पतिकायिका द्विविधाः प्रज्ञप्ता:-पर्याप्ता अपर्याप्ताश्च, 'तेसि णं भंते ! कति सरीरगा' इत्यादिद्वारकलापचिन्तनं सूक्ष्मपृथिवीकायिकवद्भावनीयं, नवरं संस्थानद्वारे सरीरगा अणित्थंथसंठाणसंठिया पण्णत्ता' इति, इत्थं तिष्ठतीति इत्थंस्यं न इत्यंस्थमनित्थंस्थम् , अनियताकारमित्यर्थः, तच्च तत्संस्थानं तेन संस्थितानि-अनियतसंस्थानसंस्थितानि, गत्यागतिद्वारसूत्रपर्यन्ते 'अपरित्ता अर्णता पन्नत्ता' इति है वक्तव्यम् , 'अपरीत्ता' अप्रत्येकशरीरिणः अनन्तकायिका इत्यर्थः, अत एवानन्ताः प्रज्ञप्ता. हेमण ! हे आयुष्मन् ! 'सेत्त'मित्यादि उपसंहारवाक्यम् ॥
* ॥२५॥ से किं तं घायरवणस्सइकाइया ?, २ दुविहा पण्णता, तंजहा-पत्तेयसरीरबायरवणस्सतिकाइया
K