________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
१प्रतिपत्तौ सूक्ष्मवादराकाययोः सू०१६
జలాలుగు
से किं तं आउक्काइया?, २ दुविहा पण्णत्ता, तंजहा-मुहुमआउक्काइया य वायरआउक्काइया य, सुहमआऊ दुविहा पण्णत्ता, तंजहा-पज्जत्ता य अपज्जत्ता य ।तेसि णं भंते! जीवाणं कति सरीरया पण्णत्ता?, गोयमा! तओ सरीरया पण्णत्ता, तंजहा-ओरालिए तेयए कम्मए, जहेव सुहमपुढविक्काइयाणं, णवरं थियुगसंठिता पण्णत्ता, सेसं तं चेव जाव दुगतिया दुआगतिया परित्ता असंखेज्जा पण्णत्ता। से तं सुहुमंआउक्काइया ॥ (सू०१६) . अथ के तेऽप्कायिका:', सूरिराह-अप्कायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-सूक्ष्माप्कायिकाश्च बादराप्कायिकाच, तत्र सूक्ष्माः सर्वलोकव्यापिनो बादरा घनोदध्यादिभाविनः, चशब्दो स्वगतानेकभेदसूचकौ । 'से किंतं सुहुमआउक्काइया?' इत्यादि सूक्ष्मपृथिवीकायिकवनिरवशेष भावनीय, नवरमिदं संस्थानद्वारे नानात्वं, तदेवोपदर्शयति-ते सिणंभंते! जीवाणं सरीरया किं संठिया?' इत्यादि पाठसिद्धम्॥
से किं तं वायरआउक्काइया?,२अणेगविहा पण्णत्ता, तंजहा-ओसा हिमे जाव जे यावन्ने तहप्पगारा, ते समासतो दुविहा पण्णत्ता, तंजहा-पजत्ताय अपज्जत्ता य, तं चेव सव्वं णवरं थिवुगसंठिता, चत्तारि लेसाओ, आहारो नियमा छदिसिं, उववातो तिरिक्खजोणियमणुस्सदेवेहिं, ठिती जहन्नेणं अंतोमुहत्तं उक्कोसं सत्तवाससहस्साई, सेसं तं चेव जहा यायरपुढविकाइया जाव दुगतिया तिआगतिया परित्ता असंखेज्जा पन्नत्ता समणाउसो, सेत्तं बायरआऊ, सेत्तं आउकाइया ॥ (सू०१७॥)
॥२४॥
॥२४॥