________________
रीयावृत्तिः ।
श्रीजीवा-5 वक्तव्यं, तचैवम्-तिर्यग्योनेभ्योऽप्युत्पादः पर्याप्तेभ्योऽपर्याप्तेभ्यो वा केवलमसळ्यातवर्षायुकवर्जितेभ्यः, मनुष्येभ्योऽप्यकर्मभूमिजान्तर- १प्रतिपत्तो जीवाभि. द्वीपजासङ्ख्यातवर्षायुष्ककर्मभूमिजव्यतिरिक्तेभ्यः पर्याप्तेभ्योऽपर्याप्तेभ्यो वेति ॥ गतमुपपातद्वारमधुना स्थितिद्वारमाह-'तेसि णं भंते सूक्ष्मपुमलयगि- इत्यादि सुगम, नवरं जघन्यपदादुत्कृष्टपदमधिकमवसेयम् । गतं स्थितिद्वारमधुना समुद्घातमधिकृत्य मरणं विचिन्तयिपुरिदमाह-'ते थ्वीकायाः
णं भंते जीवा' इत्यादि सुगमम् , उभयथाऽपि मरणसम्भवात् ॥ च्यवनद्वारमाह-'ते णं भंते जीवा' इत्यादि, 'ते' सूक्ष्मपृथ्वीका-ॐ सू०१३
यिका भदन्त जीवा अनन्तरमुढ्य सूक्ष्मपृथिवीकायिकभवादानन्तर्येणोद्वृत्येति भावः क्व गच्छन्ति ?-कोत्पद्यन्ते ?, एतेनासनो ॥२१॥
गमनधर्मकता पर्यायान्तरमधिकृत्योत्पत्तिधर्मकता च प्रतिपादिता, तेन ये सर्वगतमनुत्पत्तिधर्मकं चालानं प्रतिपन्नास्ते निरस्ता द्रष्टव्याः, तथारूपे सत्यामनि यथोक्तप्रभार्थासम्भवात्, 'किं नेरइएसु गच्छन्ति' ? इत्यादि सुप्रतीतं, भगवानाह-'नो नेरइएसु गच्छन्ति'
इत्यादि पाठसिद्धं 'जहा वकंतीए' इति, यथा प्रज्ञापनायां व्युत्क्रान्तिपदे च्यवनमुक्तं तथाऽऽत्रापि वक्तव्यं, तच्चोत्पादवद् भावनीयXमिति ॥ गतं च्यवनद्वारमधुना गत्यागतिद्वारमाह-'ते णं भंते जीवा' इत्यादि, ते भदन्त जीवा: 'कतिगतिकाः? कति गतयो येपां
ते कतिगतिकाः, 'कत्यागतिकाः?' कतिभ्यो गतिभ्य आगतिउँपां ते कत्यागतिकाः, भगवानाह-गौतम व्यागतिका नरकगतेदेवगतेश्च ह सूक्ष्मेपूत्पादाभावात् , द्विगतिका नरकगतौ देवगतौ च तत उद्वृत्तानामुत्पादाभावात् , 'परीत्ता' प्रत्येकशरीरिणः, असल्येया असङ्ख्येय
लोकाकाशप्रदेशप्रमाणत्वात् प्रज्ञप्ता मया शेपैश्च तीर्थकृद्भिः, अनेन सर्वतीर्थकृतामविसंवादिवचनतामाह, हे श्रमण! हे आयुष्मन् ! 8 से तं सुहुमपुढविक्काइया' त एते सूक्ष्मपृथिवीकायिका उक्ताः ॥ उक्ताः सूक्ष्मपृथिवीकायिकाः, अधुना बादरपृथिवीकायिकान-8 ॥२१॥
भिधित्सुराह