________________
३
तोऽन्यतरस्थितीनि तद्भावावस्थानेन जघन्यादिरूपां स्थितिमधिकृत्ये "ति, भावतो वर्णवन्ति गन्धवन्ति रसवन्ति स्पर्शवन्ति च, प्रतिपरमाण्वेकैकवर्णगन्धरस द्विस्पर्शभावात्, “एवं जहा पण्णवणाए" इत्यादि, ''एवम्' उक्तेन प्रकारेण यथा प्रज्ञापनायामष्टाविंशतितमे आहारपदे प्रथमोद्देशके तावद्वक्तव्यं यावत् “सिय तिंदिसिं सिय चउदिसिं सिय पंचदिसि" मिति, तचैवम् - "जाई भावतो वण्णमंताई आहारेंति ताई किं एगवण्णाई आहारेंति जाव पंचवण्णाई आहारेंति ?, गोयमा' ठाणमग्गणं पडुच्च एगवण्णाइंपि आहारैति जाव पंचवण्णाई पि आहारेंति, विहाणमग्गणं पडुच्च कालवण्णाइंपि आहारेति जाव सुकिल्लवण्णाइंपि आहारेंति, जाई कालवण्णाइंपि आहारेंति ताई किं एगगुणकालाई आहारेंति जाव दसगुणकालाई आहारेति संखिजगुणकालाई आहारेति असंखेज्जगुणकालाई आहारेंति | अनंतगुणकालाई आहारैति ?, गोयमा । एगगुणकालाइंपि आहारेति जाव अनंतगुणकालाईपि आहारेंति एवं जाव सुकिल्लाइंपि आहारेंति, एवं गंधतोवि रसतोवि || जाई भावतो फासमंताई आहारेति ताई किं एगफासाई आहारेति दुफासाई आहारेंति जात्र अट्ठफासाई आहारेंति ?, गोयमा ! ठाणमग्गणं पडुच्च नो एगफासाई आहारेंति नो दुफासाई आहारेंति नो तिफासाइंपि आहारेंति चउ - फासाइंपि आहारेंति जाव अट्ठफासाइंपि आहारेंति, विहाणमग्गणं पडुञ्च कक्खडाईपि आहारेंति जाव लुक्खाईपि आहारेति ॥ जाई फासतो कक्खडाइंपि आहारेति ताई किं एगगुणकक्खडाई आहारेति जाव अनंतगुणकक्खडाइंपि आहारेंति ?, गोयमा ! एगगुणकक्खडाइंपि आहारेंति जाव अनंतगुणकक्खडाइंपि आहारेंति, एवं अट्ठवि फासा भाणियव्वा जाव अनंतगुणलुक्खाईपि आहारैति ॥ जाई भंते! अनंतगुणलुक्खाई आहारेंति ताई भंते! किं पुट्ठाई आहारैति अपुट्ठाई आहारेंति ?, गोयमा पुट्ठाई आहारेंति नो अपुट्ठाई आहारेंति, जाई पुट्ठाई आहारेंति ताई भंते! किं ओगाढाई आहारेंति अणोगाढाई आहारेति ?, गोयमा ! ओगाढाई आहारेंति नो