________________
श्रीजीवा- ष्कम्भवाहल्यमानमायामतः सङ्ख्येययोजनप्रमाणं दण्डं निसृजति, निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान्
प्रतिपत्ता जीवाभि० दशातयंति, तथा चोक्तम्-"वेउब्वियसमुग्याए णं समोहणइ २ त्ता संखिजाई जोयणाई दंडं निसिरइ, निसिरित्ता अहाबायरे पुग्गले ६ मा मलयगि- परिसाडेइ" इति, तैजसाहारकसमुद्घातौ वैक्रियसमुद्घातवदवसातव्यौ, केवलं तैजससमुद्घातगतस्तैजसशरीरनामकर्मपुद्गलपरिशातं
तश्वीकाया: रीयावृत्तिः करोति, आहारकसमुद्घातगत आहारकशरीरनामकर्मपुद्गलपरिशातं करोति, केवलिसमुद्घातसमुद्धतस्तु केवली सदसवेदनीयशुभाशुभना- स. १३
मोचनीचेगोत्रकर्मपुद्गलपरिशातं (करोति), केवलिसमुद्घातवर्जाः शेषाः पडपि समुद्घाता: प्रत्येकमान्तमौहूर्तिकाः, केवलिसमुद्घातः पुनरष्टसामयिकः, उक्तं च प्रज्ञापनायाम्-'वेयणासमुग्घाएणं कइसमइए पण्णत्ते', गोयमा! असंखेजसमइए अंतमुहुत्ते, एवं जाव आहारगसमुग्घाए। केवलिसमुग्घाए णं भंते कइसमइए पण्णत्ते ?, गोयमा अट्ठसमइए पण्णत्ते ॥” इति, तदेवमनेकसमुद्घातसम्भवे सूक्ष्मपृथिवीकायिकानां तान् पृच्छति-'तेसिणं भंते' इत्यादि सुगम, नवरं वैक्रियाहारकतैजसकेवलिसमुद्घाताभावो वैक्रियादिलब्ध्यभावात् ॥ हूँ गतं समुद्घातद्वारं, सम्प्रति सज्ञिद्वारमाह-'तेणं भंते' इत्यादि, 'ते' सूक्ष्मपृथिवीकायिकाः णमिति वाक्यालङ्कारे भदन्त ! किं सज्ञिनोऽसब्जिनो वा', सज्ञानं सज्ञा-भूतभवद्भाविभावस्वभावपर्यालोचनं सा विद्यते येपां ते सज्ञिन:-विशिष्टस्मरणादिरूपमनोविज्ञानभाज इत्यर्थः, यथोक्तमनोविज्ञानविकला असज्ञिनः ?, अत्र भगवान्निर्वचनमाह-गौतम नो सञ्जिन:, किन्वसञ्जिनः, वि
शिष्टमनोलब्ध्यभावात् , हेतुवादोपदेशेनापि न सब्जिनः, अभिसंधारणपूर्विकायाः करणशक्तेरभावात् , इहासब्जिन इत्येव सिद्धे नो ४ सज्ञिन इति प्रतिषेधः प्रतिपेधप्रधानो विधिरयमिति ज्ञापनार्थः, प्रतिपाद्यस्य प्रकृतिसावद्यलादिति । गतं सब्जिद्वारं, वेदनाद्वारमाह
४ ॥१७॥ -ते णं भंते!' इत्यादि । इत्थिवेयगा' इति स्त्रियाः वेदो येषां ते स्त्रीवेदकाः, एवं पुरुपवेदका नपुंसकवेदका इत्यपि भावनीयं, तत्र है