________________
श्रीजीवा
कम्मभूमगअंतरदीवगअसंखेजवासाउयवजेसु पजत्तापजत्तएसु उव०॥ ते णं भंते! जीवा ११प्रतिपत्ती जीवाभि० ते कतिगतिका कतिआगतिका पण्णत्ता ?, गोयमा! दुगतिया दुआगतिया, परित्ता असंखेज्जा
सूक्ष्मपृ___ मलयगि- पण्णत्ता समणाउसो!, से तं सुहुमपुढविक्काइया ॥ (सू०१३)
। थ्वीकायाः रीयावृत्तिः _ 'तेषां' सूक्ष्मपृथिवीकायिकानां णमिति वाक्यालकारे 'भदन्त !' परमकल्याणयोगिन् । कति शरीराणि प्रज्ञप्तानि?, अथ कः कमेव- सू०१३
* माह ?, उच्यते, भगवान् गौतमो भगवन्तं श्रीमन्महावीर, कथमेतद् विनिश्चीयते इति चेद्, उच्यते, निर्वचनसूत्रात् , ननु गौतमोऽपि ॥१३॥
भगवान् उपचितकुशलमूलो गणधरस्तीर्थकरभापितमातृकापदत्रयश्रवणमात्रावाप्तप्रकृष्ट श्रुतज्ञानावरणक्षयोपशमश्चतुर्दशपूर्व विद् विवक्षितार्थपरिज्ञानसमन्वित एव ततः किमर्थ पृच्छति ?, तथाहि-न चतुर्दशपूर्वविदः प्रज्ञापनीयं किञ्चिदविदितमस्ति, विशेषतः सर्वाक्षरसंनिपातिनः संभिन्नश्रोतसो भगवतो गणभृतः सर्वोत्कृष्टश्रुतलब्धिसमन्वितस्य गौतमस्य, उक्तं च "संखातीते वि भवे साहइ जं वा 5 परो उ पुच्छेजा । न य णं अणाइसेसी वियाणई एस छउमत्थो ॥१॥" उच्यते, शिष्यसंप्रत्ययाथै, तथाहि-जानन्नेव भगवान्
अन्यत्र विनेयेभ्यः प्रतिपाद्य तत्संप्रत्ययनिमित्तं भूयोऽपि भगवन्तं पृच्छतीति, अथवा गणधरप्रमतीर्थकरनिर्वचनरूपं किञ्चित्सूत्रमितीस्थमधिकृतसूत्रकारः सूत्रं रचितवान् , यदिवा संभवति भगवतोऽपि खल्पोऽनाभोगः छद्मस्थत्वादिति पृच्छति, उक्तं च-"न हि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नास्ति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृति कर्म ॥ १ ॥” इति कृतं प्रसनेन, प्रस्तुतमुच्यते, भगवानाह-गोयमेत्यादि, अनेन लोकप्रथितमहागोत्रविशिष्टाभिधायकनामश्रणध्वनिनाऽऽमन्त्रयन्निदं ज्ञापयति-प्रधानासाधारणगुणेनोत्साह्य ॥ १३ ॥
१ संख्यातीतानपि भवान् साधयति यद्वा पर पृच्छेत् । न चानतिशायी विजानात्येप छमस्थ (इति)॥१॥