________________
श्रीजीवाजीवाभि मलयगि
रीयावृत्तिः
॥८॥
एवमाहिलंति, तं०-एगे एवमाहंसु-दुविहा संसारसमावण्णगा जीवा पं०, एगे एवमाहंसु-तिविहा जीवाजीसंसारसमावण्णगा जीवा पं०, एगे एवमाहंसु-चउविहा संसारसमावण्णगा जीवा पं०, एगे है वाभि० एवमाहंसु-पंचविहा संसारसमावण्णगा जीवा पं०, एतेणं अभिलावेणं जाव दसविहा संसार- * प्रतिपत्तिः
समावण्णगा जीवा पण्णत्ता (सू०८) सूरिराह-संसारसमापन्नेषु णमिति वाक्यालङ्कारे जीवेपु 'इमाः' वक्ष्यमाणलक्षणा 'नव प्रतिपत्तयों' द्विप्रत्यवतारमादौ कृला ४ दशप्रत्यवतारं यावद् ये नव प्रत्यवतारास्तद्रूपाणि प्रतिपादनानि संवित्तय इतियावत् ‘एवं' वक्ष्यमाणया रीत्याऽऽख्यायन्ते पूर्वसूरिभिः, है इह प्रतिपत्त्याख्यानेन प्रणालिकयाऽर्थाख्यानं द्रष्टव्यं, प्रतिपत्तिभावेऽपि शब्दादर्थे प्रवृत्तिकरणात् , तेन यदुच्यते शब्दाद्वैतवादिभिः'शब्दमात्र विश्वमिति, तदपास्तं द्रष्टव्यं, तदपासने चेयमुपपत्ति:-एकान्तकस्वरूपे वस्तुन्यभिधानद्वयासम्भवात् भिन्नप्रवृत्तिनिमित्ता-8 भावात् , ततश्च शब्दमात्रमित्येव स्यात् न विश्वमिति, प्रणालिकयाऽर्थाभिधानमेवोपदर्शयति, तद्यथा-एके आचार्या एवमाख्यातवन्तःद्विविधाः संसारसमापन्ना जीवाः प्रज्ञप्ताः, एके आचार्या एवमाख्यातवन्त:-त्रिविधाः संसारसमापन्ना जीवाः, एवं यावद्दशविधा इति,
इह एके इति न पृथग्मतावलम्विनो दर्शनान्तरीया इव केचिदन्ये आचार्याः, किन्तु य एव पूर्व द्विप्रत्यवतारविवक्षायां वर्तमाना एवहै मुक्तवन्तः यथा द्विविधाः संसारसमापन्ना जीवा इति त एव त्रिप्रत्यवतारविवक्षायां वर्तमानाः, द्विप्रत्यवतारविवक्षामपेक्ष्य त्रिप्रत्यवतार
विवक्षाया अन्यत्वात् , विवक्षावतां तु कथश्चिद् भेदादन्य इति वेदितव्याः, अत एव प्रतिपत्तय इति परमार्थतोऽनुयोगद्वाराणीति प्रतिपत्तव्यम्, इह य एव द्विविधास्त एव त्रिविधास्त एव चतुर्विधा यावद्दशविधा इति तेपामनेकखभावतायां तत्तद्धर्मभेदेन तथा
यार्थ्याख्यानं द्रष्टव्यमान संवित्तय इतियातनव प्रतिपत्तयो' विषय