________________
ROSAGROCE
सूत्रम्
१०५३॥
भिक्खू जाणिज्जा, इमाहि सत्तहिं पडिमाहि उग्गहं उग्गिण्हित्तए, तत्थ खलु इमा पढमा पडिमा-से आगंतारेसु वा ४ आचा
अणुवीइ उग्गहं जाइज्जा जाव विहरिस्सामो पढमा पडिमा १। अहावरा जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु
अन्नेसि भिक्खूणं अट्ठाए उग्गहं उग्गिहिस्सामि, अएणेसि भिक्खूणं उग्गहे उग्गहिए, उवल्लिसामि, दुच्चा पडिमा २। अहा॥१०५३॥
वरा० जस्स णं भि. अहं च. उग्गिहिस्सामि अन्नेसिं च उग्गहे उग्गहिए नो उवल्लिस्सामि, तच्चा पडिमा ३॥ अहावरा० जस्स णं भि० अहं च. ना उग्गहं उग्गिहिस्सामि, अन्नेसिं च उग्गहे उग्गहिए उवल्लिस्सामि, चउत्था पडिमा ४। अहावरा० जस्स णं अहं च खलु अप्पणो अट्टाए उग्गहं च उ०, नो दुहं नो तिण्हं नो चउण्हं नो पंचण्हं पंचमा पडिमा ५/ अहावरा से भि० जस्स-एव उग्गहे उवल्लिइज्जा जे तत्थ अहासमन्नागए इकडे वा जाव पलाले तस्स लाभे संवसिज्जा तस्स अलाभे उकडुओ वा-नेसजिओ वा विहरिज्जा, छट्ठा पडिमा ६। अहावरा स० जे भि. अहासंथडमेव व उग्गह जाइज्जा, तंजहा-पुढविसिलं वा कसिलं वा अहासंथडमेव तस्स लाभे संते०, तस्स अलाभे उ० ने० विहरिज्जा, सत्तमा पडिमा ७ । इच्चेयासि सत्तण्हं पडिमाणं अन्नयरं जहा पिंडेसणाए ॥ (मू० १६१)
ते साधु धर्मशाळा विगेरेमां अवग्रह मागीने उतर्या पछी त्यां रहेनारा गृहस्थो विगेरेना पूर्वे बतावेला दोषो त्यजीने तथा हवे पछी जे कर्म उपादानना कारणो बतावसे ते छोडीने अवग्रह लेवाने समजे.
ते भिक्षु सात प्रतिमा [ अभिग्रह विशेष ] वडे अवग्रह ले, तेमां पहेली पडिमा आ छे के ते साधु धर्मशाळा विगेरेमा उतरवा 18/ पहेलां चितवी राखे के मारे आवो उपाश्रय मळे तोज उतरवq ते सिवाय नहि. ..
S
SE