________________
आचा०
॥८५३॥
सहाथी आ टीका समाप्त करी छे, (श्लोक ग्रंथमान ९७६ ) छे.
द्वासप्तत्यधिकेषु हि शतेषु सप्तम्स्रु गतेषु गुप्तानाम् । संवत्सरेषु मासि च भाद्रपदे शुक्लपञ्चम्याम् ॥१॥ ७७२ वर्ष गुप्त वंशवाळा राजाओना संवत्सरनां गये थके भादरवा महिनानी शुक्ल पंचमीए.
शीलाचार्येण कृता गम्भूतायां स्थितेन टीकैषा । सम्यगुपयुज्य शोध्यं, मात्सर्यविनाकृतैरायैः ॥२॥ शीलाचार्गे गंभूता (गांधु) मां रहीने आ टीका बनावी छे, तेने मात्सर्य [ अदेखाइ ] कर्या बिना उत्तम साधुओए शोधवी. कृत्वाऽऽचारस्य मया टीकां यत्किमपि संचितं पुण्यम् । तेनाप्नुयाज्जगदिदं निर्वृतिमतुलां सदाचारम् ||३|| अने में आ आचारांगनी टीका बनावीने तेथी जे कंइ पुण्य उपार्जन कर्तुं होय, तेनाथी आ जगत्ना जीवो अतुल मोक्ष तथा सदाचार प्राप्त करो.
वर्णः पदमथ वाक्यं पद्यादि च यन्मया परित्यक्तम् । तच्छोधनीयमत्र च व्यामोहः कस्य जो भवति ? ॥४॥
वर्ण (अक्षर) पद वाक्य पथ विगेरे जे माराथी पूर्बनी टीका के सूत्रमांथी छुटी गयुं होय; तो ते विद्वाने सुधारी लेवं, कारण के व्यामोह (भूल) कोनी नथी थती ?
तखादित्या जेनुं बीजुं नाम छे एवी आ आचारांगसूत्रनी वृत्ति ब्रह्मचर्यश्रुतस्कंधनी छे ते समाप्त थइ.
आ प्रमाणे श्रीभद्रबाहुस्वामीए रचेल निर्युक्ति सहित आचारांगसूत्र प्रथम स्कंधनी श्रीवाहरिगणिए करेल सहायथी श्रीशीलांक आचार्ये तत्वादित्या एवा बीजा नामवाळी रचेली आवृत्ति संपूर्ण थइ.
सूत्रम्
||८५३ ।।