________________
आचा०
सूत्रम्
३४४॥
॥३४॥
CRECEMALSAROSECCRORECASSAX
इणमेव नावकखति, जे जणा धुवचारिणो । जाइमरणं परिन्नाय, चरे संकमणे दढे (१) नत्थि कालस्स णागमो, सवे पाणा पियाउया, सुहसाया दुक्खपडिकूला अप्पियवहा. पियजीविणो जीविउकामा, सवसि जीवियं पियं, तं परिगिज्झ दुपयं चउप्पयं अ. भिमुंजिया णं संसिंचिया णं तिविहेण जाऽपि से तत्थ मत्ता भवइ अप्पा वा बहुया वा, से तत्थ गड्ढिए चिट्टइ, भोअगाए, तओ से एगया विविहं परिसिहं संभूयं महो- . वगरणं भवइ, तंपि से एगया दायाया वा विभयंति, अदत्तहारो वा से अवहरति, रायाणो वा से विलुपंति, नस्सइ वा से विणस्लइ वा से,आगारदाहेण वा से डज्झइ इय, से परस्सऽहाए कराई कम्माइं बाले ठकुचमाणे तेण दुक्खेण स मूढे विप्परियासमुवेइ, मुषिणा हु एवं पवेइयं, अणोहंतरा एए नो य ओहं तरित्तए, अतीरंगमा झए नो य तीरं गमित्तए, अपारंगमा एए नो य पारं गमित्तए, अयाणिजं च आथाय तंमि ठाणे न चिठ्ठइ, वितहं पप्पऽखेयन्ने तंमि ठाणंमि चिट्ठइ (सू० ८०)
SHASIR-