________________
भवभावना
प्रकरणे
तो पवणचलिततरुनिवडिएहिं असिमाइएहिं किर तेसिं । करणोद्वनासकरचरणऊरूमाईणि विदंति ।
अस्याद्याकारपत्रप्रधानं वनं वृत्तसमूहरूपम सिपत्रवनं, शेषं प्रकटार्थ ॥
कुम्भिनाम्नामसुराणां विजृम्भितमाह-
कुंभीसु पयणगेसु य सुंठेसु य कंदुलोहिकुम्भीसु । कुम्भीओ नारए उकलंततेल्लाइसु तलंति ॥११४॥
इयं व्याख्यातार्थैव । नवरं शुण्ठके कृत्वाऽपिक्वथ्य तैलादिषु तलन्ति इति दृश्यं । 'कंदुलो हिकुम्भीसु' त्ति लोहस्यैयं लौही सा चासौ कुम्भी च कोष्ठिकाकृतिरिति कन्दुकानामिवायोमयीष कोष्ठिकास्वित्यर्थः ॥
वालुकाख्या यद्विदधति तदाह-
तडयडरवफुट्टंते चणय व्व कयंबवालुयानियरे । भुजंति नारए तह वालुयनामा निरयपाला ॥ ११५ ॥
कदम्यवृक्षपुष्पाकृतिर्वालुका कदम्बवालुका तन्निकरे भ्राष्ट्रवालुकातोऽनन्तगुणतप्ते, शेषं स्पष्टं ॥
विविध
परमा
धार्मिक
कृत
वेदना
स्वरूपम्
॥ ७० ॥
;