________________
कन्दुषु--तीव्रतापेषु उल्लूरिकोपकरणविशेषेषु-मण्डकादिपाकहेतुषु कुम्भीषु उष्ट्रिकाकृतिषु-लौहीषुअतिप्रतप्तायसकवल्लिषु प्रलापान कुर्वतो नारकान जीवन्मत्स्यानिव कालाः पचन्ति ॥ ___महाकालानां व्यवसायमाहछेत्तूण सीहपुच्छागिईणि तह कागणिप्पमाणाणि । खावंति मंसखंडाणि नारए तत्थ महकाला ।
महाकालास्तत्र नारके नारकान मांसखण्डानि खादयन्ति, छित्वा पृष्ठयादिप्रदेशान् , कथंभूनानित्याह-पुच्छाकतीनि, तथा काकणी-कपर्दिका तत्प्रमाणानि ॥ असिनरकपालानां चेष्टितमाह--
हत्थे पाए ऊरू बाहु सिरा तह य अगुवंगाणि ।
छिदंति असी असिमाईएहिं निच्चं पि निरयाणं ॥१११।। सुयोधा । पत्रधनुर्देवानां क्रीडितमाह--
पत्तधणुनिरयपाला असिपत्तवणं विउब्वियं काउं । दंसंति तत्थ छायाहिलासिणो जंति नेरतिया ॥११२॥
॥ ६९॥