________________
भवभावना प्रकरण
अम्बादिजातीयदेवकृतपीडानां वर्णनम्
शवला नारकाणां विरसमारसतां दृष्टा उदरं पाटयित्वा हृदयं च छित्वाऽसत्यपि तच्छरीरेषु तद्भयोत्पादनार्थ वैक्रियाणि कृत्वा समाकृष्याऽन्त्रवसामांसानि तथा अन्त्रान्तर्वर्तीनि मांसविशेषरूपाणि फिल्फिसानि दर्शयन्ति ॥ ____ मद्राः किं कुर्वन्तीत्याहछिदंति असीहिं तिसूलसूलसुइसत्तिकुंततुमरेसु । पोयंति चियासु दहति निद्दयं नारए रुद्दा ॥ ___ सुगमा । नवरं सूचिः वज्रमयी सुलिकाविशेषरूपा द्रष्टव्या ॥
उपमुद्राः किं व्यवस्थन्तीत्याहभंजंति अंगुवंगाणि ऊरू बाहू सिराणि करचरणे । कप्पंति खंडखंड उवरुद्दा निरयवासीणं ॥८॥
प्रकटार्था॥
कालाः किमाचरन्तीत्याहमीरासु सुंठिएसुं कंडूसु य पयणगेसु कुम्भीसु । लोहीसु य पलवंते पयंति काला उ नेरइए ।
मीरासु-वज्राग्निभृट्टीर्घचुल्लीषु सुंठकेषु-वज्रमयतीक्ष्णकीलकेषु मांसमिव तन्मुखे प्रक्षिप्य
॥१८॥